The Journal of Vedic Studies [Volume 2, Part 3]

Volume 2 Issue 3: December 1935 1. Bhāradvāja-Śrautasūtra Praśna 6 edited by Raghu Vira

134 15 359MB

Sanskrit Pages [69] Year 1935

Report DMCA / Copyright

DOWNLOAD FILE

Polecaj historie

The Journal of Vedic Studies [Volume 2, Part 3]

Table of contents :
भारद्वाजश्रौतसूत्रम्
Praśna 9
Praśna 10
Praśna 11
Praśna 12

Citation preview

a

*

ties]

s

+

~

ee

a —

,

Classics

Vin ler the auspices of the International Academy of Indian Culture

¦ ) ¢

JOURNAL OF

VEDIC STUDIES EDITED

Pror.

RAGHU

VIRA,

BY

m. ^. शा. 0., 0. (ता. घ ९॥॥.

S. D. College, Lahore AND

A. C. WOOLNER, ५. ^. 9. (HON.), C. 1. E., F. A. S. B.

Pror. A. B. KEITH, ५. ^+. 0, C. Liy D, LITT, University of Edinburgh

Vice-Chancellor, University of the

(Scotland)

Panjab (India) Pror. F. EDGERTON (University

Pror. Dr. H, OERTEL University of Munich (Germany)

of Yale, U. S. A. )

Dr. L.. RENOU Directeur

d’ Etudes a I'Ecole des Hautes Etudes, Paris

Published by

MEHAR CHAND LACHHMAN DAS Sanakrit Book Depot, LAHORE. ( India) Vol

2

December,

1935

No, 3

THE

JOURNAL OF VEDIC STUDIES December

1935

CONTENTS PAGE

Bharadvaja-Srautasitra.

24]

RULES

1. 2. 3.

AND

REGULATIONS

4.

The Journal will consist of about 350 pages. Jt will be issued three times a vear. Its annual subseription will he Rs. 12/- for India and £ 1/- for foreign countries, The rates include postage. The subscription will be payable in advance in the beginning of every calendar ye"

5.

Books meant for review should

be sent in duplicate,

RATES OF ADVERTISEMENT

For second

page of title cover,

For

page

third

.,

,,



Rs,

0...

8/—-

per page per insertion .,,

3),

#

Por fourth page ,. ., 4 विन 104 14 " For ordinary paye Rek, Of | ow. ow +! Por half page advertisement, the rates will be proportionately reduced. For annual advertisement contract, a discount whieh may by settled by क्ण ence, will be allowed, The manager

will he free to accept or refuse any

advert 1 ५।२।।) 4१11१ ,

14.

८. १७. १७ |

| ३

भारद्वाजश्रौतसूत्रम्‌

`फलीरतान्‌ तणडलान्‌ त्रैधं विभज्यान्वाहायचनेप भजेनार्थं कपालमुपधाय

तस्मिन्‌ तृतीय तरड़लानं भजेयन्ति ॥ १॥ भ्याल्याताः° संस्काराः ॥ २॥ पिष्टानामान्ता धानाः पिःषन्ति ॥३॥ समानमा कपालोपधानात्‌ ॥४॥ दक्तिशा्ं

METIS I कपालान्युपधायान्वाहाय॑पचने धानांथं कपालमुपदधाति ॥ ५॥ नानापात्रेषु हवी -षि सवपति ॥ ६॥ उत्पुनाति ॥ ७॥ पिष्ेष्वप श्रानीयाभिवाः

न्याये दुग्धे मन्थमानयति ॥ ८॥ अरधेपात्रं करोति ॥ ६॥ पिष्टानि संयुलयेच्ुशला

कया मन्थ प्रसव्य दत्तिणाभिमुखो" +नन्वोरभमार उपमन्थति ॥ १०॥ शलाकास्थ करोति ॥ ११॥ पुरोडाशमधिधित्यान्वाहायैपचने धाना भजन्ति ॥ १२॥

ता श्रत्ैव विदद्यमानाः परिशेरत श्रा हविषामुद्वासनात्‌ ॥ ग्राहं परि ग्रह्णाति ॥ १४॥ समानमाज्यानां ग्रहणात्‌ ॥ १५॥ स्याज्यानि शृह्वाति ॥ १६॥ स्बाशि चतुगृदीतानि ॥ {७॥ श्रा हविष।मासादनात्‌ ॥ १८॥ समानमा बहिंषः स्तरणात्‌ दीत्वा प्रसन्यमभ्चि रिः स्तृणन्‌ पर्येति तरिरस्तृणन्‌ प्रतिपयंति

यन्‌ कवराणि [1. 7. 12] cya

१३॥ तत उत्तरं परिदक्तिणाधं गाहपत्यतान्यत्रैव परिशेरत ॥ १६॥ भ्र वर्हि ॥ २०॥ श्रया विष्ठा जन॥ १६॥

धारयमाणः सप्रस्तरो भवति ॥ २१॥

द्धौ परिधी परिदधाति मध्यं चैव दक्तिशार््यः च ॥ १॥ नात्र विधृती भवतः

` सादयति षीत्या ॥ २॥ तूष्णीमेव प्रस्तरं न्यस्यति ॥ ३॥ पकैकश आज्यानि हवी

॥४॥ अञ्चिमत्र'" हरन्त्यथोद्‌ङम्भमाज्यान्यथ हवी रपि॥ ५॥ एकैकमलंकरोति` बा । एषामेष परिवेष इ्येकेषाम्‌॥ ६॥ दक्षिणतः कशिपूपवदंशमाञजनमभ्यज्जनमियेकेकश आसाद्य विसखस्य प्राचीनावीतानि यज्ञोपवीतानि वेते ॥७॥ ततः

॥८॥ संप्रेष्यति- श्रये देवेभ्यः पितृभ्यः समिध्यमानायानुवरूहि [7 8 1. 6. 9. 1 } इति

मंदे [2. 6. 12८] इयर्ता सामिधेनीं त्रिरन्वाह ॥ ६॥ सङृदेवेध्म उशन्तस्त्वाहवा

मादधाति तेध वा विभज्य ॥ १०॥ खुवाधारमाधा् संप्रष्यति-शरमत afte ar. होतः होतारम्‌

a fale: aay इति ॥ ११॥ समानमा प्रवरात्‌ ॥ १२॥ क न [5. 1. 4. 5] इति ॥ १३॥ एतावान्‌ प्रवरः ॥ १४॥ नायं " बृणीते

रचये विल्ञस्य ॥ १५॥ अपवर्हिषश्चतुरः प्रयाजान्‌ यज्ञति ॥ १६॥ आज्यभागाग्या 1 Section

16 is missing in D.

2 ७० तरड़लां धाना

3 ५४ व्याख्यातारः संस्तारः

4 ७० दक्तिणामुखो

5 ७० न्वा°

6 ५० शखाकास्थानं

JVS.

2

१.७७.

शि 8 0४१.

+

9 0५४ दर न्मत्र

we

Ree

०१

naa, Ge ° neeit |

941

६४ ]

भारद्वाजश्रोतसत्रम्‌

[ ८. १६.६

यज्ञोपवीतानि प्राचीनावीतानि कुवते ॥ १७॥ शतरैके परिश्रय ' समामनन्ति ॥ १८॥ विपरिदहरन्त्याज्यानि वि परिहरन्ति दवी +षि विपरि क्रामन्त्युत्विजः॥ १६॥

द्तिणेन जुहमुपभ्रतं सादयति दक्तिशिनोपभरतं धबाम्‌ं । दत्तिणेन पुरोडाशं धानाः सादयति" दक्तिशिन धानामन्थम्‌ ॥ २० ॥ समानत्र जुदह्धभेवति समानत्र पुरोडाशः समानच्र ब्रह्मा च यजमानश्च ॥ २१॥

॥१७॥

ततः संप्रेष्यति-- सोमाय पितृमते ऽनु खधा इति ॥ १॥ जुह्वामुपस्तीर्य aaa

हविर्षौ सह खिष्रूता देद्धे पुरोऽनुवाक्ये श्न्वादोभे सप्रणवे" ॥ २॥ waa

पञ्चावत्तिनामवद्यति पञ्चावत्तं चतुरवत्तिनाम्‌ ॥ ३॥ षडवत्ते मुख्यान्मुख्याच-

विषो द्विरवद्यति ॥ ४॥ पुरोडाशस्यावदाय धानानामवद्यति ॥ ५॥ एवं मन्थस्य

॥६॥ श्रभिघायौददङ्कत्याक्रम्य श्राखधा [73 1. 6.9. 5] इत्याध्रावयति । श्रष्ु

aa []. 6.] इति प्रत्याश्रावयति ॥ ७ ॥ सोमं पितृमन्तं स्वधा इति संप्रेष्यति ici

ये स्वधामहे इत्यागूभंवति ॥ ६ ॥ स्वधा नमः []. ५.] इति वषट्करोति ॥ १०॥ ततः संप्रेष्यति- पितृभ्यो बर्दिषद्धयो नु स्वधा इति ॥ ११ ॥ जुद्ामुपस्तीयं धानानामवदाय मन्थरस्यावद्यति ॥ १२॥ पवं पुरोडाशस्य“ ॥ १३॥ अ्रभिघायोंदङ्ङ्त्याक्रम्य आ स्वधा []. 6.] इत्याश्रावयति | श्रस्तु स्वधा []. ५.] इति प्रत्याश्रावयति ॥ १४॥

पितृन्‌ बर्दिषदः स्वधा इति संप्रेष्यति ॥ १५॥ ये स्वधामहे इत्यागूभेवति ॥ १६॥ स्वधा

नमः []. ८.] इति वषट्‌करोति॥ १७ ॥ ततः संप्रेष्यति--पितृभ्यो ऽनुष्वाततेभ्यो ऽनु स्वधा इति ॥ १८॥ जुद्धामुपस्तीयं मन्थाद्वद्‌ाय पुरोडाशस्यावद्यति ॥ १६॥ एवं धाना-

नाम्‌ ॥ २० ॥ शअभिधघायोदङ्ङत्याक्रम्य आ स्वधा []. ५.] इत्य श्रावयति । अरस्तु स्वधा

[1. ०.] इति प्रत्याश्रावयति ॥ २१॥ पितृनिष्वात्तान्‌ स्वधा इति संप्रेष्यति ॥ २२॥ बे

स्वधामहे इत्यामूभेवति ॥ २३ ॥ स्वधा नमः []. ८.] इति वषटर्‌करोति ॥ २४॥

श्रसमवेदाय प्रचरणमेके

समामनन्ति

॥१॥

ततः

॥ १८॥

संप्रेष्यति--अ्परय

कन्यवाहनाय स्वकृते ऽनु स्वधा इति ॥ २॥ जुद्धामुपस्तीयं सवेर्षां ह विषां दक्तिणा-

धात्‌ सङृत्सङृञ्चतुरवदानस्यावद्यति दिरिः" पञ्चावदानस्य ॥ ३॥ अभिघार्य दङ्ङ्त्याक्रम्य श्रा स्वधा []. ५. ] इत्याश्रावयति । अस्तु स्वधा []. ५. ] इति प्रत्याध्रावयति ॥ ४॥ श्रि कम्यवाहनँ सिवषकृतँ स्वधा इति संप्रेष्यति ॥ ५॥ ये स्वधाम 1 06० परिश्रपणे 2 Gb aat

6 ७४ पुरोडाशस्या° 7 6१ मन्थस्य

3-3 DGe om.

8 D Weaae

4 DGa 904

9 DGa f&:, Gbhe

5 242

Gaadds

Ga Weaaa® द्विः

दिः

@ Jvs,2

६. २१. ३ ]

भारद्वाजश्रौतसत्म्‌

[ ६५

इत्यागूभेवति ॥ ६॥ स्वधा नमः []. ९.] इति वषट्करोति ॥ ७॥ मन्धस्याप्र ए्डामवदायेतरयो र॑वद्यति । मन्थमिडामवद्यतीवयेकेषाम्‌ ॥८॥ उपद्ेतामिडामवघ्रेण भक्षयन्ति होताग्रे ऽथाध्वयुरथ शरह्माथाग्रीप्रो ;थै यजमानः ॥ ६॥ उव्‌-

कुम्भमादाय प्रसव्यमभ्चि जिः' परिषिञ्चन्‌ पयेति-- शुन्धन्तां पितरः हति । तरिर.

परिषिञ्चन्‌ प्रतिपर्यति--ञअया विष्टा जनयन्‌ कर्वराणि [1. 7. 12/] इति ॥ १०॥ दविश्शेषान्‌ सप्रयुत्य चन्‌ पिरडान्‌ Beat aay स्रक्तिषु निदधाति पश्चाध्यांयां पूवाध्यांयाम्‌ ॥ ११॥ पतद्‌ वा विपरीतम्‌ ॥१२॥ एतत्‌ ते तत ये च तामु

[3. 2. 54] इत्येतेमन्तरेयेथा पिरंडपितृयजञे ॥ १३॥ ॥ १६॥

उत्तरस्या AFA लेपं निभ्रुज्य श्रत्र पितरो यथाभागं मन्दध्वम्‌ []. 6. ^] ख उपंनिष्कम्या तमितोराहवनीयमुपतिष्ठन्ते समन्य जपन्ति-परदशं इन्युक्त्वोद्‌

त्वा वयं मघवन्‌ मन्दिषीमहि [1. 8. 5 ८] इति ॥ १॥ अक्तन्र्मामदन्त [. ¢, 0] इति

गा्ईपत्यमुपतिष्ठन्ते ॥ २॥ श्रमीमदन्त पितरः सोम्याः इति परायन्ति ॥ ३॥ परेत पितरः

सोम्याः [1. ८. /] इति पुनरभिगप्रपयन्ते ॥ ४॥ तृष्णीं दशां बोणंस्तुकां वा प्रच्छिदयो-

पन्यस्यायन्ति-- एतानि वः पितरो बारसँस्यतो नान्यत्‌ । पितरो मा युदम्‌ इति ॥५॥

्राज्जनप्रभ्रति गादईपत्योपस्थानान्तं कर्म क्रियते यथा पिरडपित्यज्े ॥ ६॥ AS

परिषेचनं समामनन्ति ॥ ७॥ विस्रस्य आाचीनाबीतानि यश्ञोपवीतानि कुवत ॥८॥ विपरिहरन्ति चो विपरि क्रामन्त्युत्विजः ॥ ६॥ व्यपच्छाद्य परिश्रययं*

सग्रेष्यति-- ब्रह्मन्‌ प्र स्थास्यामः [2. 6. 9. 1| इति ॥ १०॥ arated द्वावनूयाजौ

यज्ति॥ ११॥ देवौ यज इति पूर्ैमनूयाज्गं संप्रेष्यति । यज शत्युत्तरम्‌ ॥ {९॥

न संयाजयन्ति सूक्तवाकं प्रति होता निन्ययते ॥ १३॥ नात्र परनयन्वास्ते

न समिष्टयजुजुंदोति ॥ १४॥ सिद्धमिष्टिः सतिष्ठते ॥ १५॥ शेयुवन्तेत्येकेषाम्‌ ॥ १६॥

॥ २०॥

्राणि ॥ १॥ प्रतिचूरुषमेककपालानं निवेपति यथा करम्भपात

गाहैपत्यस्य कपालान्युपधाय श्रपयति ` ॥ २॥ श्र

6 Gb 4 |

1-1 1 om.

7 7 श्रपण

2 Gab 37a

8 Ga a

3 7 ०. अथ 4 7 ०. त्रि 0 ७५ ०, उप JV8.

2



9 ७५ “लं
्‌

१॥ ेनमभिमन्त्रयते ॥ थ द्वारे-याम ि इत म्‌ िवा एृथ यौः श्रस्कान्‌ ्वथालिङ्गं ज॒हयात्‌

द्युदापतत्‌ यदि धर्मण चरत्सु वि 1 7 ae

, ५० om 9 D wai, Ga भि

3 © Hts

१४8३. ५

परस्ताद्‌ AGATA

तर

4 76५ ००. रुष्य

$ 7 ००, एवाद्य

6 60 *येत

281

भारद्वाजध्रोतस्‌त्रम्‌

[ ११. १६. १०

॥ २॥ अथ यदि सर्वतः स्वा जुहुयात्‌ ॥३॥

अधेतानि घमेप्रायरश्चित्तानि

१३४ ]

जुदोति- प्राणाय स्वाद ॥ पृष्णे स्वाहा इत्यनुवाक्राभ्याम्‌ ॥ ५॥ घरमषए्टकामुपदधातिउदस्य शुष्माद्‌ भानुः इत्यचुवाकन ॥ ५॥ कुलायिनीम्‌- यास्ते अन्ने अद्रा योनयः इत्यनु-

वाकेन ॥ ६॥ सचितम्चिमेडिक्यभिसशति ` अभरिरमि वैश्वानरो ऽसि इव्यजुवाकन ॥ ७ ॥ भूर्ुवः सुवः इति सभप्रायरिचत्तानि ॥ ८ ॥ यदि महावीरः पद्यत ऊध्व ऊषुण

ऊतये इति द्वाभ्यामेनमुच्छयेत्‌ ॥ ६ ॥ यदि भिद्यत विधुं दद्राणम्‌ इति संधाय यानि

ठढा्थं सश्लेषणानि तेरेनमभिदिद्यदन्यन्मविभ्यो मांसाच्च--यदटते चिदभिश्रिषः इति ॥ १०॥ यद्यप्रचरणीयः सपद्येतान्यस्मे स्थानमपिद्ध्यात्‌ ॥६१॥ यदि

घमेमतिपरीयुः । न वा प्रतिपरीयुः ॥ ६२॥ पूनल्ज। ॥ सद रय्या इत्येताभ्यामेनं प्रतिपरीयुः ॥ १३॥

॥ १७॥

श्रथेतानि घम व्यथिते प्राय रचत्तानि जुदोति-म) नो घमं व्यथितो विव्यथो नः इत्यष्टौ ॥ १॥ यदि धर्मेण चरत्स्वादिव्यो ऽस्तमियादपरस्यां द्वारि दर्भेण दिरण्यं प्रवध्य उद्‌ वथ तमसस्परि इत्युपस्थाय उदु त्यं चित्रम्‌ इति द्वाभ्यां गादेपत्ये हृत्वा प्रवृज्य श्वो भृत श्रादित्यमुपतिष्ठते-उयः सपणः इत्येतया ॥२॥ भक्तयन्ति - भुभुवः खवः इत्यनुवाकेन ॥२३॥ यदि

दधि घमं

घमेधुग्‌ दोहनकाले नागच्छे-

दन्यां दुग्ध्वा प्रवरूज्य तो सुत्यायां ब्राह्मणाय दद्यात्‌ ॥४॥ यदि घमेदुांधि पयोन स्याद्‌ हतेश्चतुधं पादे स्तने कृत्वा पिन्वयेत्‌ ॥ ५॥ यदि दाध ददीत वाहे स्पर्त्ये

शंसेद्‌ यदि पय आशिन सोदर्कम्‌ ॥ ६॥ यदि लोहितं दुद्यतान्यद्‌ वा विवणे

मन्त्रादायेपचनं परिचित्य अरमय द्रवते स्वादा इति जुहुयात्‌ ॥ ७ ॥ यदि निषीदेद्‌ Wawra जुह्यात्‌ ॥ ८॥ यद्यमेध्यमयज्ञियं वाभ्युपविशेद्‌ वारुण्य्चा जुहुयात्‌ ।

MAN AT ॥ ९॥ यद्यनां वयो ऽभिविक्तिपेद्‌ बायव्यचौ जुहुयात्‌ Il Lo l AIT

वा पतत्‌ प्रवा मीयेतस वा शीर्येत शादूलो वा हन्यादकन्तीर मजात्तीर त्र श्चोत्य प्रचरेत्‌ ॥ ११॥

॥ १८॥

श्रथातः सुत्यायां प्रचरञ्जनम्‌ ॥१॥ यदि पुरस्तादरुणा स्यादथ प्रचरज्यः

॥ २॥ उपकाश उपव्युरषे समयाविषित

उदित।चुदित

उदिते वा॥३॥

प्रातः

संगवे वा ॥ ४॥ माध्यदिने वा पवमाने स्तुते ॥५॥ सङृदेवाप्नीभरे wast eta

विज्ञायते ॥६॥ तान्येतानि प्रत्ञ्जनान्यौपसदेः प्रत्रञ्जनेर्विच्रज्येरनं ॥ ७॥ व्या-

ख्याता घोरास्तन्वः ॥ ८॥ अररये नुवा क्थश्च गण उत्तरौ चानुवाको ॥ ६॥ यदि घर्मेण चरःस्वेकसरक उत्तिष्ठेत्‌ वि गा इन्द्र विचरन्‌ स्पाशयस्व इत्येनमभिमन्त्रयेत 1 ७४ अभ्नरिव।° 282

2 ५५ विकल्पेरन्‌, ५४ केल्यैरन्‌ JVs.

2

११. २१.ह १२]

भारद्वाजश्रीतसत्रम्‌

| १३५

॥ १० ॥ उभयत आ्रादीप्योटमुकमस् ्त्यस् थेत्‌श्र sar संवस इति ॥ ११॥ अथेनर्मा भमन्त्रयते- सत १ अपने नमः इत्यनु वाकशेषेण ॥ १२॥ यदि गृधः सलाचरक) भयेडको द घमुख्युलूको भूतोपसृष्टः शकुनिर्वा वदेद खृङ्मुखः यदेतत्‌ ॥

यद षितः ॥ दीघेमुखि ॥ इत्थादुलूकः ॥ यदेतद्‌ भूता न्यनवातिश्य ॥ प्रयाय सकध्यौ इत्यतैर्य-

थालेङ्गमभिमन्ञ्योरमुकपत्यसनादि समानम्‌ ॥ १३॥ यदि

HTS

॥ १६॥

क्रिमी ण॒ । स्यात्‌ त्रिणा तवा क्रिमे हन्मि शतत्यनुवाकेनास्याः

क्रिमीन्‌ हन्यात्‌ ॥ १॥ श्रपि वा सार्वत्रिकमेतैतत्‌ भायरिवक्तं करियते ° ॥ २॥ यमाभिचरेत्‌ तस्य लोदितमवदानं जुहुथात्‌- ्हरावय शतस्य इत्यनुवाकेन ॥ ३॥ यमाभव्याह रिष्यन्‌ स्यात्‌ त्रिरात्रावरं ब्रह्मचयं चरित्वा गत्वेनममिव्याहरेत्‌-

ह्मण त्वा शपामि इत्यनुवाकेन ॥8॥ यं द्विष्यात्‌ तस्य गोष्ठं गत्वा स्वजमोषधीं निखनेत्‌--उत्तुद शिमिजावरि इत्ययुवाक्षेन ॥ ५॥ श्रपि वा गेषठस्येव दक्निशां द्वारः

स्थूणां विचालयेत्‌ ॥ ६॥ ययुद्भाता पुरुषसाम न गायेत्‌ स्वयमेवाध्वयुद्रायेत्‌

- भूवः खवः इत्यनुवाकेन ॥ ७॥ ॥ २०॥ अथातो

ऽवान्तरर्दात्तां व्याख्यास्यामः ॥ १॥ पवेरयुदगयन श्रापूये-

माण पत्ते पुण्ये नत्तत्रे 4पराह्न केशश्मश्र॒ वापयित्वा प्राचीं वोदीचीं वा दिशमुप-

निष्कम्य खिले ऽदि ऽच्निमुपसमाधाय सप रेस्तीयं पूवव दुपाकृत्य मदन्तीरपस्पृश्य प्रथमेनानुवाकेन शान्ति कृत्वा चतच्न श्रौ दुम्बरीः सम्रिधो घृतान्वक्ता ्आदधाति-- एथेव समित्‌ इत्येतेमेन्तरेः ॥ ‡॥ श्रथ देवता उपतिष्ठतेऋ ४८ व्रतं चरिष्यामि इति ॥ ३॥ अथैनँ सवंषामनुवाकानां ्भूतिभिरमिव्याहरयति प्रथमोत्तरयोयी ॥४॥ उत्तमेनानुवाकेन शान्ति कृत्वा ततः संमीलति वाचं च यच्छति ॥ ५॥ अथास्याहतेन वाससा शिरः संमुखं ेषटयितवास्तमिते ग्रामं

प्रपादयति ॥६॥ वाग्यत पर्ता रात्रि तिष्ठत्यास्ते वा ॥ (तिश्वो भूते खिले

अदछदिर्दै ्निजुपसमाधाय संपरिस्ती्ाथास्य षट्तयममिविदशंयति ॥८॥

सप्ततयमित्येके । अभ्निमादित्यमुदङम्भमश्मानं वत्स महानग्राम तपत a ॥ ६ ॥ अपि वादितस्एयभिविद्रीयेत । १०॥ व यति ॥ ११॥ तत शअ(दित्यमुपतिष्ठते वथः षणः इ FLAT ll LS Il

करिमिणा, ७५ कृमीणा, 6४ कृमिणा 2

DGa क्रियेत

3 1 प्रभृतीर vVs,

4 7 ^नि°

2

983

भारद्राजश्रोतस्‌त्रम्‌

१३६ |

[ ६१. २२. १६

्थास्य ब्रह्मचर्यमधि ॥१३॥ निन्ये ॥१५॥ न नक्तं भुञ्जीत । यदि

भुज्ञीतापञ्वालेत भुज्ञात ॥१५॥

A AT a

न सरमय प्रातधयात Ul

TET बा सभाषेत ॥ १७॥ न चक्रीवदारादेत्‌ ॥ १८॥ नोपानदा न छत्रं धारयीत ॥ १६॥ न समाजमीत्तेत हम्याशि न शवे नान्तावसायिनम्‌ ॥ २०॥ ॥ २१॥

Sura: पवाणि चोपवसति वाग्यतः ॥१॥ न च संविशेत्‌ ॥२॥

सवत्सरमेतद्‌ वते चरेत्‌ ॥ ३॥ पतस्मिन्नव सवत्सरे धीयीत

॥४॥ यद्येत.

स्मिन्‌ सवत्सरे नाघीयीत यावदध्ययनमेतद्‌ बतं चरेत्‌ ॥५॥ सवत्सरस्य पुरस्तात्‌ खिले +छदिदेशं ऽच्चिमुपसमाघाय सपरिस्तीयं पूवेवद्‌ विखज्याच्रत्ते

Hea: AA AAAI ALAA SIEM गुरवे वरं दत्वा केशश्मश्रु वापयते ng अथास्य स्वाध्यायमयि ॥ ७॥ नित्ये ॥ ८॥ नानुत्खृष्टाध्यायो ऽधीयीत न नक्तं नाभिदाषमनब्रह्मच्यमापद्य न मांस खादित्वा न केशश्मश्र वापयित्वान लोमानि कारयित्वा न नखानि न दतः प्रत्ञास्य ॥ ६॥ नाङ्ो नाभ्यक्तो नाद्र नाद्रं नानवयप्ष्ठे न इरितयवान्‌ प्रत्तमाणः ॥ १०॥ न ग्रामस्य पशोरन्ते नारण्यस्य

नापां नाभ्रे न छायायां न पयांचृत्त आदित्ये ॥ ११॥ नाश्तमुत्पतितं न लोहितं

दृष्टा न हम्याणि न शरीराणि न शवं नान्तावसायिनम्‌ ॥ १२॥ खिले +छदिरदश अच्रिमुपसमाघाय सपरिस्तीयोपरेणा्नि दभेंष्वासीनो दभान्‌ दूवान्‌ धारयमाणः पराचीनमघीर्यात ॥ १३ ॥ वरं वा दच्वोपामने ? ॥ १४॥ अध्येष्यमाणः प्रथमेनाचुवाकेन शान्ति ृत्वार्धायीत ॥ १५॥ श्रधीत्य चोत्तमेन ॥ १६॥ श्रनुवाकनाधी-

यमानो नान्या वाचो वदेत्‌ ॥ १७॥ यत्र क्र च शान्ति कतं पश्येत्‌ पुनरेव शान्ति

कृत्वाधीयीत ॥ १८ ॥ प्रवग्यायोपनिष्कम्य नाप्रविश्यान्यदधीयी तान्यदधीयीत ॥ १६॥ ॥ २२॥ इत्येकादशः प्रवग्य॑प्रह्नः`॥

1 ७ नाप्रति° 464

2-2 7 प्रवग्ये प्रश्नः, ७ जण, 1४8. 9

थदाति ध्याया धोवमाज्यं तत्‌ कसे ane at agate तानून्

समवद्यति oo

तवा गृहामि [1. 2. 10 |] इत्येतै्न््रैः॥ १॥ तद्‌ यजमानसप्त-

दशा ऋत्वजः समरशन्ति यजमानपञ्चमा वा महतिजः- प्रनाधृष्टमस्यनाध्षयं देवाना-

मोजो ऽभिशस्तिपा श्रनभिशस्तेन्यम्‌ [], ८. ¢ ] इति ॥ २॥ अरु मे दाका दीक्तापतिमैन्यताम्‌

(1. 6. 4 इति यजमानो -ई्वखरशति ॥ २॥ तद्‌ यजमानस्त्िरवजिघ्रेप्रजापतौ त्‌तवा मनसि जुहोमि [ 3. 1. 2. 2 ] इति ॥४॥ श्रपि वान्वहमेकैकस्मिन्‌ बते प्रतिनयेतं

॥ ५॥ ततः सप्रेष्यति--ग्रप्रीन्मदन्त्यापाः३ इति ॥ ६॥ मदन्ति देवीरमृता ऋतावृधः इत्यान्नीध्रः

॥७॥

ताभिरद्रव इत्यध्वयुः ॥८॥ मदन्तीभिमांजेयित्वा विसस्य

राजानं सहिररयैः पाणिभिराप्याययन्ति ये तानून्र समवमृशन्ति-रुुस्ते

देव सोमा प्यायताम्‌ [ 1. 2. 11 ८ ] इति प्रतिपद्य स्वस्ति ते देव सोम इुत्यामशीय [1. 6.6 ]

इत्यन्तेन ॥ ६ ॥ दात्तिणे वेधन्ते प्रस्तरे निह्ववते ॥ १०॥ दक्तिणानुत्तानान्‌ पाणीन्‌

कृत्वा सव्यान्‌ नीचः-- एष्टा रायः प्रेषे भगाय []. ५, ८] इति ॥ ११॥ ततः सप्रष्यति-

सत्रह्मरय सुवरह्मरयामाहय इति ॥ १२॥ एवमेव सवासु सुब्रह्मरयासु संप्रेष्यति ॥ १३॥

खुब्रह्मरयायां यजमानं वाचथति-सासि सुब्रह्मणे तस्यास्ते थिवी पादः। सासि Brea

तस्यास्ते ऽन्तरिज्ञं पादः । सासि सुत्रह्मरये तस्यास्ते यौः पादः । सासि सुत्रह्मरये तस्यास्ते दिशः पादः । परोरजास्ते पञ्चमः पादः । सा न इषमूर्जं धुच्व तेज इन्दियं बरह्मवचैसमन्नायम्‌ [ 7 8 3. 7.

7. 12, 13] इति ॥ १४॥ एवमेव सर्वासु सुब्रह्मण्यासु यजमानं वाचयति

॥ १५॥

॥ १॥` ततो ऽवान्तरदीक्ञामुपैति ॥ १ ॥ दक्तिणतस्तिष्ठक्नाहवनीयमभिमन््रयते--

श्रते बतपते त्वं॒व्रतानां व्रतपतिरसि

[1.2.11 4} इति

॥२॥

संतरां मेखर्लो

समायच्छते ॥ ३॥ सतां मुष्टिं कपैते ॥ ४॥ तप्तवतो भवति ॥५॥ मदन्तीभि] DGa begin with 2 ©

समवय

3 DGa om, JVs.

2

१ 5 Ga

ति ते ध

6 Gb

Az tl 285

१३८ ]

भारद्वाजश्रोतसूत्रम्‌

[ ६२. ३. १७

माजयते ॥ ६ ॥ यातेञ्रत्ने रुद्रिया तनूः [1.2.11 €] इति बतयति॥ ७ ॥ यदातिथ्याया

बर्दिस्तदुपसदां तदभ्रीषोमीयस्य ॥८॥ तदेव प्रस्तरपरिर्धीति विज्ञायते ॥६॥

प्रवग्येण प्रचर्योपसदस्तन्त्रे पक्रमयति । उपसदा वा पूवम्‌ ॥ १०॥ तत्स्तीरीमेव

बर्हिभैवति ॥ १९१॥ तत्परिदिताः परिधयः ॥ १२॥ दशदारुमिध्मं करोति॥ १३॥ az Bardia परिस्तीयै हस्ताववनिज्य पात्राणि प्रयुञ्योलपराजीः स्तीत्वा

पवित्रे कृत्वा संप्रेष्यति -यजमान वाचं यच्च इति ॥ १५ ॥ aaa: Grant aaa ॥ १५॥ प्रोक्तणी : सस्कत्य ब्रह्माणमामन््य पात्राणि प्रोच्य हविष्कृता च विसृज्य वर्दिषो द्भानेव स्तम्बयजुदेरतिः ॥ १६॥ स्फ्यं स्तच्ध्वा संप्रेष्यति प्रोक्ञणीरासादयेध्ममुंपसादय घुवं च घछुचश्च संम्रडव्याज्येनोदेहि इति ॥ १७ ॥ समानमाज्यानां ग्रहणात्‌

॥ १८॥ धुवायामेव गृह्णाति ॥ १९ ॥ प्रोक्तणीरभिमन्त्य ब्रह्माणमामन्त्येध्मे वेदिं च

Gea

saa

निनीया्निमभिमन्त्य

पूवीमाघारसमिधमाधायान्तरवेदि

ध्वा सादयित्वा खुर्वे सादयति । एषासदत्‌ इति मन्तरं सनमति ॥ २० ॥ विष्णवरसिं वेष्णवं धार्म प्राजापत्यम्‌ इत्याञ्यमभिमश््रयते ॥ २१॥ ॥२॥`

श्त्रेण भुवां वेदे सादयित्वा सामिधनीभ्यः सप्रष्यति ॥ १॥ नव सामि

चन्यो भवन्ति ॥ २॥ सख्नोवमाघारमाघा्यं सप्रेष्यति- अप्रीत परि

~श्चाभनिं च त्रििः

सेमृडिढ इति ॥ ३॥ समानमा प्रवरात्‌ ॥ ४॥ आध्राव्याहसीद होतः इति ॥ ५॥

एतावान्‌ प्रवरः ॥ ६॥

यत्राभिज्ानाति-उतवतीमध्वर्यो सुचम स्यस्व

[2. 5.9. 6]

इति धुवायां गृह्णात्यष्रग्रदीतं जुहयां चतुगरदीतमुपथ्रति ॥ ७॥ गृह्नन्‌ सग्रेष्यतिञरभरये ऽनुव्रहि इति ॥ ८ ॥ अत्याक्रम्याश्राव्याह-अभर यज इति ॥ ६॥ वषटुते ऽध॑ जुह्वा जुहोति

॥ १०॥

अपुनरतिक्रामन्‌ संप्रेष्यति -सोमायानुतरूदि इति ॥ ११॥

्आश्राव्याद-सोमं यज इति ॥ १२॥ वषदुते सर्वे ` जुहोति ॥ १३॥ श्रतरेव तिष्ठन्‌

सेप्रष्यति-- विष्णवे ऽनुव्रूहि इति ॥ १४॥ जुद्यामो प्रतं पंयासिच्याश्राव्याह--विष्णुं यज इति ॥ १५॥ aqme * प्रत्याक्रम्य स्ुवेणोपसदं जुहोति-या ते अपने ऽयाशय।

तनूः [1.2.11 /] इत्येताम्‌ ॥ १६॥ यदि पुरो युध्येयुरयः प्रथमायामवधाय 1 DGa जी

8 ७४॥२४॥

2 ७४ प्रोत्तणीनामव्रता प्रोक्षणीः

9 ७४ अग्नये अनुप्रहीत {01 श्रम्रीत्‌

3 Gb "यजुभिरिति 4 ७४ इध्माबर्हिर्‌ 10" इध्मम्‌ 5 Gb एतावद्‌

10 G न्यां 11 Gb om. 12 ७४ विप.

6 ५७४ विष्णुरसि 7 ७ धामासे

13 Gb adds Bella

286

JVs.

2

१२. ५. १]

भारद्वाजश्रोतसूत्रम्‌

[ १३६

जुहुयाद्‌ रजतं मध्यमाया दरितिुत्तमायामिति विज्ञायते ॥ १७॥ यदि संग्राम QATAR ॥ १८॥ उपसद हत्वा तथैव राजञानमाप्याययन्ति तथा

नह्नवन्त ॥ ६६॥ उपसदा चरन्ति ॥ २०॥ ततः संप्रेष्यति- sate देवपतीव्यचच ौ

छनदारय खनकषएवामाहय इति ॥ २१॥ श्रपरेण गाैपत्यमुपविश्याभ्रीधो देवपत्नी--पननद्रस्य इत्येतमनुवाकमाहयति ॥ २२॥ सुब्रह्मणयः सुब्रह्मरयाम्‌॥ २३॥

वाख

सतित उपसत्‌ ॥ २४॥

|

wan

स्वपराह ्रापराहविकीभ्यां प्रवरग्यापसद्भथां* धरचरन्ति ॥ १॥ श्रयाशया-

मेव जुदोति ॥२॥ एतावन्नाना -याः प्रातर्याज्याः स्युस्ताः सायं पुरोऽनु-

वाक्याः कुयात्‌ । याः पुरोऽनुवाक्यास्ता याज्याः ॥ ३॥ सब्यानुक्तानान्‌ पाणीन्‌

कृत्वा निद्वन्ते क्तिदणान्नीचः ॥४॥ चतुःस्तने मध्यरात्रे तयति

॥ ५॥

जागर्यर्तौ रात्रिम्‌ ॥६॥ Wale Tales प्रवग्योंपसद्धथां प्रचरन्ति रज्ञाशयामनत्रोपसदं जुहोति ॥८॥

॥ ७॥

विमिमीते-

संस्थितायामुपसदि महावेदिं

विमिमे त्वा पयस्वतीं देवानां धेनुं सुदुधामनपस्फुरन्तीम्‌। इन्द्रः सोमं पिबतु चमो श्रस्तु नः 1 [TB 3.7.7. 13)

इति ॥ ९॥ sua प्राग्वंशं त्रीन्‌ प्राचः प्रक्रमान्‌ प्रक्रम्य शङ्कुं निहन्ति ॥ १०॥

स वेदेः पश्चारभ्यः शङ्कुः ॥ ११॥ ततः षटृत्रि -शतं प्राचः प्रक्रमान्‌ प्रक्रम्य

शङ्कुं निहन्ति ॥ १२॥ स युपवाटथः शङ्कुः ॥ १३॥ पश्चाध्याच्चङ्ञोः पञ्चदश

दत्तिणा प्रक्रमान्‌ कम्य पञचदशोत्तर तस्तच्छङ्कुं निहन्ति ॥ १४। ते भ्रोशी भवतः ॥ १५॥ युपावटथच्छङ्कोदवादश दक्तिणा THAT THT दवादशोत्तरत-

स्तच्छङ्कुः निहन्ति ॥ १६॥ तार्वेसौ भवतः ॥ १७॥ ्रयैनमदशया प्रमान प्रमार्यं स्पैन््यया पर्यातनोति । श्रन्वातनोति पृष्ठथाम्‌ ॥ ९८॥ श्रचना स्फ्येन विघनेन पश्वा परथ॒नेति कुर्वन्ति ॥ १६॥ ॥४॥

यदन्यत्‌ संनमनात्‌ ञ्थेनां दशीपौरभासिकेन संस्कारेण सस्करोति

1 (४ ५4० हृयेत्यपरेण गाहेपत्यसुपविश्याAa aa

(3 2 D निह्वववते, Ga निहवतेय, 6" वन्तोय

3 6) ॥२५॥

4 Dom

5 Gb om. 9 १५४३. ४

6-6 17 श्रचैनं मन्तणाया प्रमाण=ेन प्रमाणेन, Ga faUat..., Gb aya Aa: य। प्रमाणेन प्रमाणे

7 19 सयग, ७१ स्व”

२६॥ 8 ७॥४

9 Ga “Ta”

987

१४० ]

भारद्वाजश्रौतस्‌त्रम्‌

[ १२. ६. &

॥ १॥ यत्‌ प्रागुत्तरस्मात्‌ परिग्राहात्‌ तत्‌ इृत्वापरेण यूपावटदेशँ शम्ययोत्तरवेदिं

परिमिमीते ॥ २॥ शम्यामात्रीं युगमाज्ौ वा । सवतो वा दशपदाम्‌ ॥ ३॥ पतामुत्तरस्माद्‌ वेर्यसादुदञ्ं प्रक्रमे प्रक्रम्य शङ्कु निदहाति ॥५॥ स चात्वाखो भवति ॥ ५॥ अपरेण

rent

चात्वाल दादशसु प्रक्रमेषु ताचत्युदगुत्करः

HF षश्स्वाग्नीधः ॥७॥

न्तरेण चात्वालोत्करौ

श्नन्तरेण चात्वाले चाभ्नीभ्रं चत्येकेषाम्‌ ॥८॥

स्याद्‌ पतेनेवान्ववहरेत्‌ ॥ ६॥

उत्तरवेद्या

॥६॥

सचरो

परे.

भवति।

यत्‌ किं च वेदिमन्ववहरिष्यन्‌

आच्रतोत्तरवेदिमुपोप्य परोज्ञान्तं"

कृत्वो दुम्बरशाखाभिश्चन्नां परिवासयति ॥ १०॥ त्रिस्तनं मध्यंदिने वतयति ॥ ११॥ स्वपराह् आ्पराह्निकीभ्यां प्रवरम्योपसद्धथां` प्रचरन्तिः ॥ १२॥

यामेव जुद्दोति ॥ १३ ॥ विस्तनं मध्यरात्रे वबतयति

रजाश-

॥ १४॥ @yare aarie-

कीभ्यां प्रवग्योंपसद्धथां प्रचरन्ति ॥ १५॥ हराशयामंज्ोपसदं जुहोति ॥ १६॥

तदानीमेवापराह्धिकीभ्यां प्रवग्योंपसद्धथां प्रचरन्ति ॥ १७॥ हराशयामेव जुहोति ॥ १८ ॥ पकस्तनं मध्यंदिने बतयति ॥ १६ ॥ संतिष्ठन्त उपसदः ॥ २०॥

॥ ५॥`

प्रवग्यमुद्धास्यान्नेरावरताच्नि प्रणीयामित्ताये दधिघमौयेति वत्सानपाकरोति

॥ १॥ मित्रावरुणाभ्याम्‌ इत्यामित्तायामुपलत्तयद्‌ इन्द्रं दधिघमें ॥ २॥ अथाध्वयेवो महावेदिकं बर्हिः प्रभूतमादरन्ति यथा दशेपूणमासयोः ॥ ३॥ तत उत्तरं परिग्राह परिगृह्णाति यथा दशपृणेमासयोः ॥४॥ न परिग्रदीतमभिचरन्त्या प्रोक्षणात्‌ ॥ ५॥ प्रोत्तणीनामावरता प्रोत्तणीः सस्कृत्य ब्रह्माणमामन्ञ्य ˆ बर्हिरिति तरिः

grata za दशेपूणेमासयोः ॥ ६॥ अथेतंद्‌ बर्हिः सवेस्यां ` वेर्धो स्तृणन्ति

यथा दशेपृणेमासयोः ॥ ७ ॥

श्राघाये अभनिभिन्धते स्तृणन्ति बर्हिरानुषक्‌ ।

येषामिन्द्रो युवा सखा ॥ [ˆ 3 2. 4. 5. 7|

इत्येतामेके स्तरणी> समामनन्ति ॥ ८॥ अपरेण वेदिमभितः ` प्राग्वँ हविधौने

समाव्वयन्ति- प्रत्तालिते विषितग्रन्थिनी नद्धयुगे शअवहितशम्ये छदिष्मती 1 Dom. 2 G om. 3 1 °न्वाहरेत्‌

8 ७४ ॥ २५॥ 9 ०० मित्रावरुणम्‌, ७४ मितच्रावरुणामिन्द्रम्‌ 10 Gb adds af

4 7 नन्तां

11

5 Gb om. 6 Db fa 77 मा.

288

7 ०00. अथ

12 1 सर्वस्यामया, ७५ सवस्यां महा-

13 D माहितः, ७० वेदिमादहितः 14 1 Thus Gb, ७५ छदि

JVs. 2

MEHAR CHAND LACHHMAN DAS SANSKRIT AND PRAKRIT SERIES

Even in these hard days, when the sales are quite unfa-

vourable, we have undertaken to publish criti cal editions and translations of Vedic, Classical and Prakrit works. We shall also include in our Series general studies on different branches of these literatures. It is our sincere effort to present only high class work done by experts. Our printing and paper would be the very best.

We

are confident that scholars out of their love for

Sanskrit literature will patronize our efforts. The progress of our Series depends entirely upon the number of customers.

If Indian

and foreign universities, colleges and other

educational institutions would be pleased to subscribe to our

publications, we hope we shall be able to pull on through these days of unprecedented economic depression. WORKS

1

Rs. 30/- or Sh. 45/-

Varaha-Srautasitra, being the main ritualistic Satra of time the Maitrayani Sakha, critically edited for the first and Dr. with Mantra Index by the late Dr. W. Caland

Raghu Vira.

3

PUBLISHED

Kapisthala-Katha-Samhita, a text of the Black YajurVeda, critically edited for the first time by Dr. Raghu Vira.

2

ALREADY

Rktantra,

Rs. 12/- or Sh. 18/-

ically a pratiakhya of the Sama-Veda, crit

ustive notes, appendices, edited with an introduction, exha sarvanukramani by Prof. a commentary and Sa;maveda tri, Vyakaranatirtha. The Saryakanta, M.A.,M.O.L., Shas Praticomparison with the other iled deta a n tai con es not

edition has been aa ॥ s ell’ Burn ni. Pani and s éakhya 30/new mss. Rs. 20/- or Sh. of help the with n upo proved

IN PRESS Katha Brahmana, edited by Prof. Stryakanta, M.A.,M.O.L., Shastri, Vydkaranatirtha.

The Brahmana fragments printed

by L. von Schroeder and Caland have been much improved

upon with the help of new mss., and several new Brahmanas added with a very useful introduction, notes and

appendices.

Sankhayana-Srautasitra,

translated

into

Prof. Dr. Caland and Prof. Dr. Raghu

English by the

first English translation of a Srautasitra.

Vira.

late

This is the

Maitrayaniya-Samhita-Padapatha, accented. It contains the padapatha of the Brahmana portion as well was not available to L. von Schroeder, the editor of the Samhita. Edited by Acharya Visvasrava. PUBLISHED

Messrs.

MEHAR

CHAND

BY

LACHHMAN

DAS

Sanskrit Booksellers & Publishers

Said Mitha,

Lahore

VISVA-BHARATI PUBLICATIONS VIDYA-BHAVANA RESEARCH MEMOIRS 1. The Catuhsataka of Aryadeva.-—Sanskrit and Tibetan texts with copious extracts from the commentary of Candrakirtt1. 8-0-0 By Vidhushekhara Bhattacharya. 2. Mahayanavimsaka of Nagarjuna.—Reconstructed Sanskrit Text,

the Tibetan and the Chinese Versions,

with an Eng-

lish Translation. By Vidhushekhara Bhattacharya. 3. Nairatmyapariprecha.—By Sujit Kumar dhyaya of Vidya Bhavana, Visva-Bharati.

4.

5-0-0 Mukhopa-

2-0-0

Schools and Sects in Jaina Literature.—Being a full ac-

count compiled from original sources of the doctrines and practices of Philosophical Schools and Religious Sects mentioned By Amulya Chandra in the Canonical Literature of the Jainas.

Sen of Vidya Bhavana, Visva Bharati. 5.

Modern Movements in Islam.—By Dr. Julius Germanus.

Late Nizam Professor of Islamic Studies, Visva Bharati.

4-0-0

6.

Brahmasutras of B

wara Mishra and edited By Nitaivin od ठ ’

#

ad

a

nr

—»



नत त "च # $VI n SVA-BHARATI CH CHEA EAP BU R LL UL ETINSNS The Centre of Indiantan C Culture. 1/1. y Rabind T ‘ ob व `

nar

at Ad yar,

University.

Visva-Bharati ideal. An Eastern Univers;

Madras,

0-0

के

in 1918 fide

Contains the first exposition of the पम

The Gro - wth of , the 4८ Visv Visva-Bh a-bharati By Prasanta C Sone A brief review of the history of the य ool trom its foundation in 1901 into the formal inaugurati of the Visva-Bharati in 1921. 0-1-0

et A Poet's School. By Rabindranath Tagore. In this bulleas been included a paper By Mr. L. K. Elmhirst on Siksaastra ; न 0-4-0 City and Village. By Rabindranath Tagore. 0-4-0 Sriniketan.—The Institute of Rural Reconstruction. A des-

criptive booklet with illustrations. Santiniketan and the Educational Institutions.

tive booklet with illustrations.

Islamic Studies. By Julius Germanus. Rabindranath Tagore’s visit to Canada.

0-1-0 A descrip0-4-0

0-1-0 A descriptive

account By P. C. Mahalanobis including reprints of 4 lectures delivered in Canada and Japan By Rabindranath Tagore. 0-6-0

Rabindranath Tagore in Russia.

visit to Moscow in 1930.

An account of the Poet's

Edited By P. 0. Mahalanobis. 0-6-

Buddhism and Christianity.

By Dr. James Bisset Pratt. 0-8-0

Santinibas. Proposed Visva-Bharati colony at Santiniketan.

Impressions of Rural Reconstruction in Ceylon and Travan-

core By Hashem Amir Ali

0-85-0

OTHER IMPORTANT WORKS 1-8-0 Talks in China.—Lectures delivered in 1924. bi The Parrot’s Training—lIllustrated By भ gore & Nandalal Bose. Mahatmaji & the Depressed Humanity. By B. Tagore.0-12-0 क Production in India.—By Dr. R. K. Das, M. 4. Ph. p. Late Director of Rural Survey.

Sole Agents :—

DAS MEHAR CHAND LACHHMAN Sanskrit Booksellers & Publishers Said Mitha Bazar, Lahore

THE

JOURNAL

OF

VEDIC MAY,

STUDIES

1934

CONTENTS PAGE

Roots and Verb-forms from the Unpublished Parts of the Jaiminiya Brahmana

129

Index védique

Bharadvaja-Srautasitra,

Apigali-Siksa

169

Yajamanam,

Diagrams of Vedic Fire Altars

Praéna 4

209

225

249

| Sie =

SOME OF THE LATEST AN D INVALUABLE PUBLICATIO NS अद्रे सिद्धान्तसार संप्हः- नारायणाश्रम विरचितः मूल

1935.

0 6.0

Pandya, M. C., Intelligent Man's guide to Indian Philosophy. With a _ word by M. M. Dr. Ganganath Jha 1935. 11 ५ Ghosh, N. N., Early history of Kausambi, from the 6th century B. C. to _ century A. D. with an introduction by Dr. R. K. Mookerji, 1935. 4

धर्मतत्त्व निणीय परिशिष्टम्‌-कासुदेव शाखी प्रणीतम्‌

1935.

बरह्मवैवतते पुराणम्‌-मूलमात्रम्‌ प्रथमो- मागः पु्तकाकार

fore4 0

013

11th 0 0

0

1935. 4 6 0

S. 2. Sastri, C., Ratnavali, a sanskrit play by Sri Harsa deva with Eng: notes and translation

1935.

ओर ३७ वर्गो भ किया गथा है

1935. 9 8 0

9५

0

0

हिन्दी पर्यायवाचीकोष-- जिसमे विपर्ों के अनुसार समस्त व्यावहारिकि शब्दो क पर्यायो का वर्गीकरण ४ खण्ड कातन्त्र रूपमाला--कलाप व्याकरणस्य भावसेन त्रैविकृता टीका

Vaidya, P. L, Kadambari of Bana Bhatta. Text. Complete.

1985.

1 8 0

1935.

3

0

0

1935. 5 0 1935. 3 0 1935. 8 0 1935. 4 0

0 0 0 0

0

0

Kunhan Raja, C., Dasopanishads with commentary of Sri Upanishad-Brahma-

yogin मध्वमत्ररलाकर-सरीक | श्रीमद्‌भगवद्रीता--शाङ्रभाष्या्ेकादशरीकोपेता प्रथमोगुच्छः ष्ठाध्यायपर्न्तः लघुशब्देन्दु शेखरः टीका षट्‌कोपेतः- पञ्चसन्भ्यन्तः प्रथमोभागः

Handiqui, K. K. Naishadha completelyt ranslated into English. 1935. 12 P. P, ऽ.

Sastri. M. A.,

Mahabharata, a Southern recension critically edited

for the first time.

Adi Parvan.

2pts.

8810118 ' 29181.

Aranya Parvan. 2 pts. Virdta Parvan. Asvamedika,

ed

8

0

0

4

0

0

8

Udyoga Parvan.

Bhisma Parvan.

Drona Parvan.

0

0

५;

4

भर

ai

2pts. ie

40

0 0

8 0 0 4

0

0

0

Asrama-visika, Mousala, Mahaprasthanika and ए

4 oe 0 0 Sureshchandra Chakvavarti. The philosophy of the Upanishads. 1980. mss texts 0 | ९ Chaudhuri, N. N., M. A., Ph. D. Studies: in the Apabhra rsed in a work entitled Dakarnava (Text from Nepal, 2. ) (The texts are interspe 0Bs 0 1935 + | Dakarnava Maha Yogini tantra rija)

. 1935. Ramadhan Bhattacharya. G28 with sanskrit commentary

Siddhantaratna, N. N., Adhyatma

Ramayanam



with sanskrit commentaries

: |a रे a chakravarti. 2 Vols. of Narottama, Ramavarman & Gopal otta Hindus as propounded in Vimsh V. G Directional astrology of the Rele, 1934. 3 0 0 Theoratical and Practical both. Nak . vita Dasa

2 Ldvanya

Vijaya, Muni Sri.

Dhatu

Ratnakara.

4

Vols. The best

useful edition for the students. Bound.

& the

1934.

महाभारतम-नीलकण्ठीय सस्कृतरीकोपतम्‌ पुस्तकाकार सजिल्दर. 6 \ 0185.

14

0

Devapala.

Kaul, Sastri, Laugikshi

Grhya-Sitras

with

0

0

1934.

8

0

the

2 Vols.

Vidhushekhara Bhattacharya.’

1934.

The Basic conception of Buddhism.

1934. Chokshi,

V. J.

The comparative Prakrit Grammar

Abhyankar. Shah, V. M., M.A. The Paneasuttam. Edited introduction, notes & translation in English. Gopam, A. S, M. A. d Chokshi,

V. J.

with a foreword

6

8

0

112

0

3

0

0

by K. V.

1934. 010 0 Sanskrit rendering, 1984, 1 0 9

with

Nirayavaliyao,

2

Bhashyam of

1934.

Das, S. K., M. A., Ph. D. Sakti or Divine Power.

0

1934. 33

पचतत्रम्‌--कविताकिक पाज्नाल्केसरी प० नृसिहदेव शास्र दशंन।चाय करत सस्करृतरीकोपेतम्‌ । सजि ‘Madhusudan

most

the five upangas of the

Jaina canon, with introduction, notes, translation, glossary, appendices and critical foot-notes Bound 3 12 0 Unbound 1934. 3 0 O Gajendragadkar,

A, B.

Abhijiina

English translation, a summary

Sikuntala, and

critical

edited

with

appreciation,

an

introduction,

notes

dices. 2nd Edition. Udai Narayan Singh.

| 1934. Varaiha Grhya Sitra with Hindi translation, 1934. At शीख युरुचरितामरतम्‌ or the Life of Great Guru Nanak of the Sikhs in 1934. Gajendragadkar, A. B. Veni-samhara, a critical study. 1934. Tadpatrikar, S. N., M, A. Bhagavad Gita. Edited with numerous from old Kasmiri

Mss.,

& appen-

4

8

0

2 8 O Sanskrit. 112 0 1 4 0 variants

an exhaustive introduction and critical nofes 1934. 3

0

0

Padmanabha Iyengar, S. The Rig-Veda Samhita, Text, Introduction, translation into English and notes. 3 parts published as yet. 1934. 3 6 O Har Dutt Sarma, M. A., Ph. D. Tattva Kaumudi ( Vachaspati Misra’s commentary on the Sankhya Karikas ) translated into English and contain-

ing a synopsis of the cardinal doctrines of the Sankhya

philosophy by M. M-

Ganganith Jha and with an historical introduction and critical notes. 1934. 3 0 0 Madhusudan Kaul, M. A., M. O. L. The Sivadristi of Sri Somananda Nitha

with the Vrtti by Utpaladeva. |

Upddhye, A. N., M.A.

Edited with a preface & introduction 1934.

2

8

0

Pamcea-suttam, Edited with introduction, translation,

notes with copious extracts from Haribhadra’s commentary and a glossary 1 1934. 1 2

3

Ananta

Sdstri

communicated

Satvata

Tantram.

to Narada

by Siva.

Edited with notes.

न्याय प्रकाश }\ श्री स्वामी चिद्‌धनानन्द Bound. कौमुदी कल्पलतिका श्री वेणीमधव शान्ि रचिता.

{24116

1934.

Kaula

0

7

0

Nirnaya

Jnana

1934. 1934.

1 2

1934.

2

1934.

कान्यानुशासनम्‌--हेमचन्द्राचायं विरचितम्‌-स्वकरृत रस्छरृेत दीकोपतम्‌ lettres.

8

0

with notes by Pt Sri Raj Narayana

द्राह्मायण गृद्यसूत्रम्‌--रुद्रस्कन्दवृत्ति, हिन्दी टीकया समलङ्गतं च P. C., M. A., Dés

1

1934.

Sukla. खादिर गृह्यसूत्रम--रु्रस्कन्दवृत्ति सहितम्‌-हिन्दी ग्याख्यया समलङ्कृत च Bagchi,

and

Narayana

by

Revealed

Phadke.

cb

1036. 3 423

परिष्कार दर्षणः- शास्राथं कला सहितः-श्युक् श्री वेणी माधव शाल्तरिणां विरचितः

2

8

8

4

0

minor

some

and

0 0

8 8

texts of the school of Matsyendranatha 1934. 6 0 9 शब्दशक्ति प्रकाशिका by M. M. Jagadisa tarkalamkara Bhattacharya. With two commentaries ‘Krishnakanti’ and ‘Prabodhini.’ Edited with foot-notes by Pt.

8

4

1934.

Dhundhiraja Sastri.

0

शारदातिल्कम्‌-श्रीलक्ष्मणदे शिकेन्द्रविरचितम्‌ श्री मद्राघव भद्र कृत पदार्थादशे व्याख्या सहितम्‌ . Edited by 6.09 1984. ~ Mukunda Jha Bakshi, M. M. amas of Jayanta Bhatta. with notes by Pt. Sri Sarya Narayana Sukla. 3 0 0 1934. Edited by Pt. Dhundhiraja Shastri. Sivaditya’s Amarendramohan Tarkatirtha and N. Chandra Vedantatirtha.

Saptapadarathi, with 3 commentaries (hitherto unpublished) critically edited from original Mss. with extracts from jinavardhana’s duction, Notes, various readings and Indices

commentary, Intro4 0 O 1934.

Ghosh, M., M. A. Nandikesvara’s Abhinava Darpanam, a manual of gestures & postures used in Hindu dance and drama, critically edited for the first

|

time with introduction, English translation, notes and illustrations.

1934.

5

0

0

Madan Mohan Malaviya. The Immanence of God. Eng. 1934. 0 2 0 काव्यमीमांसा-- राजशेखर विरचिता । 101४९ with the Madhusidani commentary by Pt. -Madhusudana Misra. 1934. 2 0 0 Dutt, Nalindksha M. A., PH. D., D. Litt. PaitcavimSatisihasriké Prajiapara118. 1934. 8 0 0 ॥ (17/11 1110 Swami. The Brihadiranyaka-Upanigad, with the commentary of Shankaracharya translated into English, and together with an introduction by M. M. Prof. 8. Kuppuswami Sastri, M. A., I. E. 8. This is \a complete translation published for the first time. 1934. 6 0 0 Vireswarananda,

Swami.

Altar flowers, a bouquet

of

mns with Eng. trans. J. Shah, Chiman Lal, M.A.

sanskrit hy-

1934. Jainism in North

With a foreword by Rev. H. Heras, 8S. J.

Bhattacharya, Sivaprasad.

choicest

India

1

4

0

800 B. C.—596 A. D.

1934. 31

8

0

Alamkara Kaustubha, a work in sanskrit poetics

4 by Kavi Karnapira with an old commentary.

Edited with a gloss.

1934.

Caland,W. & R. Vira. Variha-Srautasitra, being the of the Maitrayani Sakha, critically edited for the first dex. Suryakdnta Sastri, M. A., M.O. L.

Rktantra,

a

6

2 pts.

8 0

main ritualistic 819 time with Mantra In-

1934. 12 0 0 Pratisikhya of the Sima

Veda, critically edited with notes, appendices and a commentary.

The notes

contain a detailed comparison with the other Pritisakhyas and Panini. Burnell's edition has been much improved upon with the help of new. MSS, 1934. 20 0 O Bhagavaddatta, B. A. History of Vedic Literature in Hindi Vol. I. Vedas & their recensions. It contains a mine of information sofar unknown. A lot of MS. material has been used for the first time. 1934. 3 0 0 Rice, P. Edward. The Mahabharata, analysis and index. 1934. 5 0 0 Venkatarama Sastri, S. The marriage ritual of the Apastamba Sutra translated into English. 1934. 0 4 0 Upadhye, A. N.

Darganasira of Devasena:

Barua, Benimdadhab, M. A., D. Litt.

a critical text.

Barhut. Book

1. Stone

1934. as a

1

4

0

story-teller.

Upddhye, A. N. Subhaecandra and his Prakrit grammar. Buiskool, H. E. Pirvatrasiddham, analytisch onderzock systeem der Tripadi van Panini’s Astadhyayi

1984. 5 0 0 1934. 2 8 0 Aangaande Het 1934. 16 0 0

Bloch, jules

1934.

L’ Indo-Aryen du veda aux temps Modernes.

Breloer, Bernhard Kautaliya-Studien. 3 Vols. Venkatarama Sarma, V. Vajasaneyi Pratisikbya commentaries of Uvata and Anantabhatta.

20

0

0

1934. 55 0 0 of ४४१४ 9101 116 1934. 4 8 O

मन्त्राथदीपिका-महामहोपाध्याय भेधिल पण श्री शत्र मिश्र विरचिता-महामहो० प° श्री मुकुन्द का शम्मेणा रिप्पणी पुरःसरं संशोषिता

1934.

2

0

0

areata arqafa:—arra4 Fal edited with introduction, Index ‘ete. by Vyakaranacharya Pt. Ananta Sastri Phadake and Pt. Sada Siva Sarma Sastri. 1934. 5 0 9 वेदभाष्यभूमिकासंग्रहः, a collection of all available Sayana’s introduction to his vedic commentaries. Edited with introduction, notes Baldeva Upadhyaya, M. A., Sahityacharya.

बौधायन

धर्मैशूत्रम्‌,

with the vivarana commentary by

Sri

and

appendices by Pt. 2 8 0 1934.

Govinda Swami.

with notes, introduction, word-Index etc. by Pt. A. chinnaswami 1934.

Edited सेस्कार गणपतिः-रामकृष्ण कृतः-पारस्कर गृद्यसत्र विस्तृत विवरणरूपः. raja Sastri and Vedacharya Pt Sri Martanda Sastri

Altekar, A..S.

by

Pt. 1934.

The Rashtrakatas and their times being a political,

Ed.

Sastri. 4

0

0

Dhundhi4

8

0

adminis-

sya of Sabarasvamin)

with

the Rjuvimalapaicika

of Salikanatha [Tarkapada] 1934.

गोभिल गृद्यसूत्रम- सामवेदस्य कौथुमिशाखाया गृद्यकमं

भाषा दीकया च समलद्रुतम--

`

510

O

प्रतिपादकम्‌--प० सत्यत्रत सामश्रमिणोग्याख्या हिन्दी

1934.

2

8

0

Chintamani, T. R., M. A., Ph. D. The Unadisitras of Bhoja with the vrtti of Dandanatha Narayana and the Unadisitras of the Katantra school with the vrtti of Durgasimha. Anantakrishna

Sastri, M. M.

commentaries.

Part Ist.

1934. Nyayaimrta

and

advaitasiddhi

3 with

6.

0

seven

1934.

12

O

O

Kunhan Raja, C., Unpublished Upanishads. Original Sans : text. 1933.

5

0

0

Winternitz, M. History of Indian Literature. 2 Vols. 1933. 22 8 Q Prabhatchandra Chakravarti. The Linguistic Speculations of the Hindus. 1988. ` 6 =. 9 Amareswar Thakur, M. A., Ph. D. Hindu Law of Evidence according to the Smrtis.

1933.

Sris Chandra

Vasu,

Gheranda-Sambhita, a treatise on Hatha

4

Yoga

0

O

together

with an Eng. trans. 1933. 2 0 O Gajendragadkar, A. B. Venisamhara.. Edited with an English translation, Notes & appendices. 2nd edition. : 1988.. ॐ 0 9 Pisharoti, K. Rama, M. A. Sri Mukundamala with Tatparyadipika of Raghavananda. With a foreword by M. R. Ry, R. B.S. E. Runganadhan, Avl., M..,

I. E. S.

Bhadkamkar, R. G.

|

1933.

A Graduated Pali reader (Wf पाठमाला) 2 pts.

0

1933.

3 0 0

Mukerji, Girindva Nath. Treatment of Syphilis. ° Upadhyaya, B. S., M. A., LL. B. Women in Rig Veda.

1933.

1

Vaidya, P. L., M. A., D. Litt.

grammar.

कविकण्ठाभरणम्‌ ,

|

312

A manual of Ardhamagadhi

ओचित्य विचारचर्चा, सुवृत्त तिलकम्‌ , चेति ग्रन्थ रलत्रयम्‌ ।

1933.

1933.

9 0

012

0

20 0 0

8 0

Har Dutt Sarma, M. A. Ph. D. Samkhya Karika with the commentary of Gaudapadaciryay Critically edited with introduction, translation & notes. Avalon, A.

1933. 2 Sharada Tilak Tantram. Ed. with introduction etc. 2 Vols.

0

0

1933. 13 8 6. Lakshmipuram-srinivaschar 1)५1६११०५९४४-सकल्दशेनमूलसारसंग्रहरूपः with a foreword by Sir. S. Radhakrishnan. 1933. 5 0 9

om, रै



trative, religious, social, economic and literary history of the Deccan during C 750 A. D. to C 1000 A. D. 1934. 7 8 O Ramanath Sastri, S. K. Brhati of Prabhikara Misra (on the Mimamsabha-

-

Fe

ew

5

6

न्युत्पत्तिवाद्‌ः-- पडत श्री लक्ष्मीनाथ का विरचित प्रकाश न्थाख्या सहितः वाग्बह्लभः 0 श्री दुःखभज्ञन कवि । Edited with the Pt.

Devi

Goswami

Prasada

Kavichakaravarti,

Damodara

Chinnaswami

1933.

varavarnini an

4

introduction

and

Sastri.

Index

Brhati, a commentary

2

Bhattdcharya.

Matrkabheda

tion & notes. Khanolkar, R. D., Dr. R.S. translations. Swarupananda,

Swami.

Wea WA

Tantram.

Bhagavada-Gita

Edited

. Edited with

az. with

text,

Srinivasachar, D., M. A.

BO

4

with

8

1933. 2 0 0 English & Hindi 1933. 2 0 06 1933.

transla-

2

8

The Advaitasiddhi with the Guru-chandrika.

७114 7२८१1 805114, 21. 21.

1933.

0

Vol. Ist.

4

4

0

7

8

0

क्रग्वेदसहिता--सायणाचाययं कृत भाष्ययुताश्रीस्कन्दस्वामी-वेद्कुटमाधव कृत

भाष्यीय मत्राथन सवलिता-विषमश्यल रिप्पणीयुता .

Only 5 pts printed as yet. 1933.

Srinivasachar, D., M. A.

0

introdue-

word-for-word

tion, Eng. rendering, comments and index.

by

on Sdbar-bhashya by

Prabhakara Misra with the commentary, the Rjuvimala. 3 pts. 1933. Chintimani,

0

ete.

1933.

Sastri, Pandit A.

4

commentary of M, M.

Tattva

Muktakalapa

Anandadayini and the Bhavaprakasa.

and

Sarvarthasiddhi

Vol. Ist.

1933.

with the

4

8

0

Brown, W. Norman. The story of Kalaka, texts, history, legends and miniature paintings of Jain Hagiographical work. The Kalakacirya Katha, with 15 plates. Washington. 1933. 20 0 0 Sangamesvara

Sastri,G.

Sangameswara

krodum

lakshanam. Ramachandra

on

Jagadisa’s

1988. Dikshitar,

V. R., M. A.

Some

aspects of the Vayu

Kapisthala-Katha-Samhita, a text

1°34 Purana.

1933.

Raghu Vira, M. A. Ph. D.

Siddhanta

1

4

0

of the Black

Yajurveda, critically edited for the first time. 1933. 30 0 0 Malkani, G. R., Das, R., Murti, T. R. V., Ajnana, the theory of ignorance. 1933. 6 0 0 Upadhye, A. N. Yapaniya Sangha, a Jaina sect. Eng. 1933. 1 4 0 Upadhye, A. N. A MS. of Varanga carita. edited with an introduction. 1933. 1 14 0 Modi, M. C., M. A., L. L. B. Samaraicca-Kaha of Hari-bhadra Sari containing translation & supplementary notes, introduction and commentary.

2 pts. | Obermiller, E., Ph. D.

1933. 3 8 0 Analysis of the Abhisamayalamkara ( Fas. 1 ) 1933. 6 0 0 Laheni, B. K., F. T. 8. The Uttara Gita with english translation & notes. 1933.

0

8

0

7 Jha, Ganganath. translation.

Yoga-sira-sangraha,

Kuvalaydnanda,

English. Ramaswami

srimat.

Asanas,

Sastri, K. S.

text

in deva-nagari

the popular yoga.

and an english 1933. 2 8 0O

Illustrated edition.

1933. 412 his period, personality and poetry. 1933. 2 0

Kalidasa:

0 9

Deshmukh, P. S., M. A., D. Phil. The origin and development of Religion in Vedic literature with a foreword by A. B. Keith. 1933. 15 0 0 Kane, P.

(Law

&

dure), text (reconstructed), translation, Notes & introduction. 1933.

V.,M.

A., LL.

M.

Katyayana

smrti on Vyavahira

4

proce0

0

Kane, P. V., M. A. LL. M, and Patwardhan, S.G. The Vyavahaira Mayakha of Nilakantha translated into English with explanatory notes and references to decided cases. 1933. 7 0 0 Telang, M. R. Chintimani,

The Exposition of 22 srutis of Indian T. R., M. A., Ph. D.

The

Unadisitras

Music.

0

1933.

T. R., M. A., Ph. D.

8

The Unadisittras with the

213

vrtti of

0

Sveta-

vanavasin. 1933. 3 6 Suryanarain Rao, B., Ulustrative Horoscopes with useful notes. English. ६ 1932. 2: 8. Cowan, L. Recording sound for Motion Pictures. 19831. 20 0 Hart, H., Easy

paths

to

the

stars,

A guide

series of star maps for all the year round and

to

0

with the Prakriyasarvas-

va of Narayana. Chintamani,

1933.

the

constellations,

explanatory notes

0 9 0

with a

for finding

the stars.

7

8

0

Dasgupta, S. N., Ph.

D., Yoga Philosophy in relation to other systems of Indian thought. 1930. 5 0 0 (Girindranath Mukhopadhyaya, History of Indian Medicine, containing Notices

Biographical and

Bibliographical,

of the

Ayurvedic

Physicians

and

their

works on medicine from the earliest ages to the present time. 3 Vols. 1930. 18 0 0 Babué Misra, Pt. Khanda Khadyakam by Brahma-gupta with the commentary of Vasana-Bhashya 2 0 0 Sabda (1411८710 ( शब्द्‌ कल्पद्रम ) a Sanskrit Dictionary. Rare & out of Print.

4 vols.

Nicely Bound.

Sabdéartha Chintamani,

.

a Sanskrit Dictionary.

|

125

Rare & Out of print.

Bound.

0 .0

4 Vols.

25 0

0

Murlidhar Banerjee, M. A. Desi Nima Mala of Hemacandra, edited with text, various readings, introduction and index of words. 1931. 6 0.0 Gurucharan Tarka-Darshanatirtha and Pt. Panchanan. Advaita Brahma-

Siddhi with eritical notes. Premananda yogi. Vasikarana Tantram, English

trans.

1932.

3 12

0

1930.

3

0

0

4 Garija Prasanna Majwndar, M. Se., B. L.

Nanaspati, Plants and

as in Indian treatises and traditions. Abhaya Kumar Majumdar, The Sankhya conception foreword

by S. Radha

Babuaji Misra.

Plant-Life

1927... 3' 12...0 Personality with a

of

Krishnan,

1930.

Siddhanta-Sekhara of Sripati,

a sanskrit

9

80

astronomical work

of the 11th century. Edited with the commentary of Makkibhatta (chapters 1-IV) and an original commentary (chapters IV~\). 1932. 7 8 0

रुक्मिणी कल्याण महाकान्यम्‌-- राज चृडामणि दीक्षित विरचितम्‌ -संस्छरेत व्याल्यायुतम्‌ 1429. Karmarkar, R. D.

Vikramorvasiya of Kalidasa.

With

an

Eng.

troduction, notes and appendices.

2

1932.

गङ्गालहरी- पीयूषलहरी व्याख्यासहिता दत्तक निणयामृतम्‌-- धर्मशास्त्रीय प्रबन्धः

Mukhopadhyaya.

Prem Sundar Bose, M. A. translated and annotated. Girindra

Gathyrism or Khesari

to the ancient Girindra Nath

and

art

Midwifery,



Mukhopadhyaya.

Human

0.0

0 0

1939.

as known

4

०9

oo OG Yajnavalkya Samhita (Acharidhyfiya) translated into 3 0 0 Aksara, a forgotten chapter in the history of Indian 1932. 3 0 @

Aiyar, M. S., B. A., B. L., L. T.

Subramanian, K. R., M. A.

Ramamatya’s

plates,

with

a

Svaramélakala-

translation.

Buddhist remains in Andhra

tory 225—610 A. D. 3 Maps and 6

and

1932.

by

1983.: Bharatee & Kshiti Nath

Ghose, B. A., B. E.

(Indigenous system) From

the earliest

times

Guptas with a special reference to Northern

to

India.

the

0

His-

Dr. G. J. 3.

ea (Pur-

र.

A study of ancient

8

Meghaditam

vamegha) together with English translation. S. K., M. A., Ph. D.,

2

Andhra

foreword

Dubreuil.

Chakrabortty,

2

6 0

Parasites in the Atharva- Veda.

nidhi (« work on music) edited with introduction and

Kedar Nath

0

1929. 3 0 0 critically — edited, 1929. 1 8 6

of

Hindus.

Bhattacharjee, D.C. English. Modi, P. M., M. A., Philosophy. : Ramaswam:

Science

0

Dal poisoning.

Sarva-Siddhanta-Samgraha, 2 pts.

Nath Mukhopadhyaya.

0 in-

3

0 1

सृक्तिसुधा तर ङ्गिणी-२ तरङ्गाः {०६९१11९1 ५}{}) 12&1;8]) renderings. Girindranath

0

trans.

Indian rise

of

0

4

Numismatics. the

1931.

Imperial

5

0

0

Modi, P.M., M. A. English translation of Siddhanta Bindu being Madhusudana’s commentary on the Dagagloki of Sri Sankaracharya. With a foreword by Rev. Dr. Zimmermann. 1929. 3 0 0 Ayyangar, P. T. Srinivasa. Bhdja Raja. English trans. 1931. 114 0

9 Sen

Gupta,

A., M. A.

Swapnavasavadattam

of

duction, meaning of difficult words, analysis, ments

in English,

Grammar,

Lexicon,

Bhisa containing

explanation

translation

appendix of model questions and answers and

into

in

Sanskrit, com-

English

fully adapted

an introand useful

to

the require-

ments of the students. Rattan

2,0

Chandra ji, Jain Muni,

Dictionary,

Shatawadhani.

An illustrated Ardha-Magadhi

Literary, Philosophie & scientific with

& English equivalents, references to the texts & with an introduction

by

Dr.

A.C.

Woolner,

Sanskrit,

copious C. I. E.,

Gujarati, Hindi

quotations together M. A., 4 Vols.

Bound.

0

0

wife! Ate:—Edited with notes ete. by Pt. Sadasiva Sastri. 1932. 0 8 Bhudeb Mookerjzi, M. A. Rasa Jala Nidhi or Ocean of Indian chemistry Alchemy Text & Eng. translation. 4 Vols. Bound. 1930. 24 0

0 & 0

Sambasiva Sastri, K. FRANC AA, अज मिलापाखल्यान च.

Vaidya, Edited

P. L., M. A., D. Litt. with

Gokhale, D.

Antagada

introduction, Glossary, V.

Arthasangraha

1932.

35

0

Dasio and Anuttarovavaiya

Notes and an appendix.

of Laugaksi

5

0

Dasao.

1932.

3

0

0

with the commentary of Ramesh-

wara Bhiksha. Critically edited and translated into English. 1932.

2

0

0

1930.

1

9

0

a

treatise

काव्यचिन्ता--श्री कण्ठ, काल्दिस, काव्यसमालोचनात्मक ग्रन्थः । श्री कालीपद तक. चाये सम्पादिता Gharpure,

J. R.,

B. A.,

L. L. B.

Sanskaira

Mayikha,

text,

on

rituals by Sankarabhatta son of Bhatta Nilakantha. 1927. ॐ 8 0 Charpure, J. R., B. A., L. L. B. Samaya or Kala Mayikha a treastie on the

Calendar. Gharpure, J. R., B. A., L. L. B.

4.१.)

;

|





+}

Pratistha Mayaikha

Sriddha Mayakha

1991.

1.14.0

198%:

1)

@*-0 8

1927.

2

8

Achara Mayakha.

1921.

2

9१ 11.11.141 २,

191.

1.90

1939.

1

81010061 53014, 7. - सङ्गीत कृतयः- 891) 119 1९718 Chintamani, T. R., M. A. Sahitya Ratnikara.

Edited with introduction. 1932. 1°

0

0

4

0

4.0

श्रीभाष्यम्‌-रामानुज प्रणीतम्‌-महामहो पाध्याय सुदीन व्यास भट प्रणीत श्रतप्रकारिकायुतम्‌ । विषयानुक्रमणी, अधिकरण सारावली, अधिकरण विषय, अधिकरण विषय वक्यैः सहितः (चतुः सृत्रीभागः) 1916.

4

4

0

by Pt. Narayana Sastri Khiste.

5

0

0

त्रिपुरा रहस्यम्‌ ( माहात्म्य खडम्‌) Edited with introduction and contents of each chapter

1932.

AMATArTa with hindi translation, 2 Vols.

Bound.

Thick paper

and bold type. 4-१9-9

मानमेयरहस्य शोक वात्तिकम्‌-सकलशास्र सार संग्रह रूपम्‌-- महामहोपाध्याय पडितरल्ञ लक्ष्मीपुरं श्रीनिवासा-

चार्येण प्रणीतम्‌ भगवत्पादाभ्युदयम्‌-- महामहोपाध्याय लक्ष्मणसूरि विरचितम्‌ ।

1925. 192१7.

'

6 1

0 0

0 0