Sanskrit Gita Moolam

146 70 258KB

Sanskrit Pages [60] Year -3000

Report DMCA / Copyright

DOWNLOAD FILE

Polecaj historie

Sanskrit Gita Moolam

Table of contents :
Document Information
.. shrImadbhagavadgItA ..
॥ श्रीमद्भगवद्गीता ॥
॥ श्रीमद्भगवद्गीता ॥
अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः
अथ द्वितीयोऽध्यायः । साङ्ख्ययोगः
अथ तृतीयोऽध्यायः । कर्मयोगः
अथ चतुर्थोऽध्यायः । ज्ञानकर्मसंन्यासयोगः
अथ पञ्चमोऽध्यायः । संन्यासयोगः
अथ षष्ठोऽध्यायः । आत्मसंयमयोगः
अथ सप्तमोऽध्यायः । ज्ञानविज्ञानयोगः
अथ अष्टमोऽध्यायः । अक्षरब्रह्मयोगः
अथ नवमोऽध्यायः । राजविद्याराजगुह्ययोगः
अथ दशमोऽध्यायः । विभूतियोगः
अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः
अथ द्वादशोऽध्यायः । भक्तियोगः
अथ त्रयोदशोऽध्यायः । क्षेत्रक्षेत्रज्ञविभागयोगः
अथ चतुर्दशोऽध्यायः । गुणत्रयविभागयोगः
अथ पञ्चदशोऽध्यायः । पुरुषोत्तमयोगः
अथ षोडशोऽध्यायः । दैवासुरसम्पद्विभागयोगः
अथ सप्तदशोऽध्यायः । श्रद्धात्रयविभागयोगः
अथाष्टादशोऽध्यायः । मोक्षसंन्यासयोगः

Citation preview

॥ ौीमगवीता ॥ .. shrImadbhagavadgItA ..

sanskritdocuments.org April 10, 2015

Document Information Text title : Shrimad Bhagvadgita File name : bhagvadnew.itx Category : gItA Location : doc_giitaa Author : Vyasa Language : Sanskrit Subject : philosophy/hinduism/religion Transliterated by : NA Proofread by : NA, SH, Suryansu Ray suryansuray at yahoo.com Description-comments : Mahabharata Latest update : September 1, 2007 Send corrections to : [email protected] Site access : http://sanskritdocuments.org

॥ ौीमगवीता ॥ ॥ ौीमगवीता ॥ ॥ ॐ ौी परमान े नमः ॥ ॥ अथ ौीमगवीता ॥

अथ ूथमोऽायः । अजनु िवषादयोगः धृतरा उवाच ।

ु वः । धमऽे े कुेऽ े समवेता ययु  ु मामकाः पाडवा ैव िकमकवत सय ॥ १-१॥ सय उवाच ।

ा त ु पाडवानीकं ूढं यधनदा । ् १-२॥ आचायमपु स राजा वचनमॄवीत ॥

ु पँय ैतां पाडुपऽाणामाचाय महत चमूम ।् ूढां िु पदपऽेु ण तव िशेण धीमता ॥ १-३॥

अऽ शूरा महेासा भीमाजनु समा यिु ध । ययु धु ानो िवराट िु पद महारथः ॥ १-४॥

ु िे कतानः कािशराज वीयवान ।् धृके त ु ु ु िभोज शै नरपवः पिज ॥ १-५॥

ु िवबा उमौजा वीयवान ।् यधु ाम सौभिो िौपदेया सव एव महारथाः ॥ १-६॥

अाकं त ु िविशा ये तािबोध िजोम । नायका मम स ै संाथ तावीिम ते ॥ १-७॥ भवाी कण कृ प सिमितयः । 1

॥ ौीमगवीता ॥

2 अामा िवकण सौमदिथ ैव च ॥ १-८॥ अे च बहवः शूरा मदथ जीिवताः । ु िवशारदाः ॥ १-९॥ नानाशूहरणाः सव य

अपया ं तदाकं बलं भीािभरितम ।् ् १-१०॥ पया ं िदमेतषे ां बलं भीमािभरितम ॥

अयनेष ु च सवष ु यथाभागमविताः । भीमेवािभर ु भवः सव एव िह ॥ १-११॥

त सनयष कुवृः िपतामहः । ् १-१२॥ िसंहनादं िवनो ैः शं दौ ूतापवान ॥

ु ाः ।  पणवानकगोमख ततः शा भेय ् १-१३॥ ु ोऽभवत ॥ सहस ैवाह स शमु ल ु े महित न े ितौ । ततः ेत ैहय ैय माधवः पाडव ैव िदौ शौ ूदतःु ॥ १-१४॥

पाजं षीके शो देवदं धनयः । पौसं दौ महाशं भीमकमा वृकोदरः ॥ १-१५॥ ु यिु धिरः । अनिवजयं राजा कुीपऽो ु ु नकुलः सहदेव सघोषमिणप कौ ॥ १-१६॥

काँय परमेासः िशखडी च महारथः । धृ ुो िवराट सािकापरािजतः ॥ १-१७॥

िु पदो िौपदेया सवशः पृिथवीपते । सौभि महाबाः शाःु पृथृथक ् ॥ १-१८॥

स घोषो धातरााणां दयािन दारयत ।् ् १-१९॥ orलो न ु ु ु ोऽननादयन नभ पृिथव च ैव तमु ल ॥ ् िपजः । अथ विताा धातराान क ु ूवृ े शसाते धन पाडवः ॥ १-२०॥ षीके शं तदा वािमदमाह महीपते । अजनु उवाच ।

सेनयोभयोम े रथं ापय मेऽतु ॥ १-२१॥

यावदेतािरीेऽहं योक ु ामानवितान ।् ु मे ॥ १-२२॥ कै मय ा सह योमिन र् णसम

अथ ूथमोऽायः । अजनु िवषादयोगः योमानानवेऽे हं य एतेऽऽ समागताः । ु े िूयिचकीषवः ॥ १-२३॥ ु य े  धातरा ब सय उवाच ।

ु शेन भारत । ु ो षीके शो गडाके एवम ् १-२४॥ सेनयोभयोम े ापिया रथोमम ॥

ु तः सवषां च महीिताम ।् भीिोणूमख उवाच पाथ  पँय ैतामवेताुिनित ॥ १-२५॥

तऽापँयितााथ ः िपतॄनथ िपतामहान ।् ु ाातॄऽु ाौऽाखथा ॥ १-२६॥ आचायाातल

ु शरु ाद ैव सेनयोभयोरिप । ् १-२७॥ तामी स कौेयः सवाूनवितान ॥ कृ पया परयािवो िवषीदिदमॄवीत ।् अजनु उवाच ।

् १-२८॥ ु ं ु समपु ितम ॥ ेम ं जनं कृ  ययु 

ु ं च पिरश ु ित । सीदि मम गाऽािण मख ु शरीरे मे रोमहष  जायते ॥ १-२९॥ वेपथ

गाडीवं ॐंसते हाै व पिरदते । न च शोवात ं ु ॅमतीव च मे मनः ॥ १-३०॥

िनिमािन च पँयािम िवपरीतािन के शव । ु न च ौेयोऽनपँयािम हा जनमाहवे ॥ १-३१॥

ु न काे िवजयं कृ  न च रां सखािन च। िकं नो राेन गोिव िकं भोग ैजिवतेन वा ॥ १-३२॥

ु येषामथ काितं नो रां भोगाः सखािन च। ु े ूाणांा धनािन च ॥ १-३३॥ त इमेऽविता य

ु आचायाः िपतरः पऽाथ ैव च िपतामहाः । ु ाः शरु ाः पौऽाः ँयालाः सिनथा ॥ १-३४॥ मातल

ु दन । ु एता हिमािम तोऽिप मधसू अिप ऽैलोरा हेतोः िकं न ु महीकृ ते ॥ १-३५॥

3

॥ ौीमगवीता ॥

4 िनह धातरााः का ूीितः ानादन । पापमेवाौयेदाैतानातताियनः ॥ १-३६॥

तााहा वयं ह ं ु धातरााबावान ।् ु जनं िह कथं हा सिखनः ाम माधव ॥ १-३७॥ येत े न पँयि लोभोपहतचेतसः । ् १-३८॥ कुलयकृ तं दोषं िमऽिोहे च पातकम ॥

कथं न ेयमािभः पापादािविततमु ।् कुलयकृ तं दोषं ूपँयिजनादन ॥ १-३९॥

कुलये ूणँयि कुलधमाः सनातनाः । धम ने कुलं कृ मधमऽिभभवतु ॥ १-४०॥

अधमािभभवाृ  ूि कुलियः । ीष ु ास ु वाय जायते वणसरः ॥ १-४१॥

सरो नरकाय ैव कुलानां कुल च । पति िपतरो ेषां िपडोदकिबयाः ॥ १-४२॥

दोष ैरेत ैः कुलानां वणसरकारकै ः । उाे जाितधमाः कुलधमा शाताः ॥ १-४३॥

ु उकुलधमाणां मनाणां जनादन । ु ौ ु म ु ॥ १-४४॥orनरके ऽिनयतं नरके िनयतं वासो भवतीनश अहो बत महापं कत ु विसता वयम ।् ु ु ताः ॥ १-४५॥ यिासखलोभे न ह ं ु जनम यिद मामूतीकारमशं शपाणयः । ् १-४६॥ ु धातराा रणे हे ेमतरं भवेत ॥ सय उवाच ।

ु ाजनु ः से रथोप उपािवशत ।् एवम िवसृ सशरं चापं शोकसंिवमानसः ॥ १-४७॥

ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे अजनु िवषादयोगो नाम ूथमोऽायः ॥ १॥

अथ ितीयोऽायः । सायोगः

अथ ितीयोऽायः । सायोगः

सय उवाच ।

ू ाकुलेणम ।् तं तथा कृ पयािवमौपु ण ु दनः ॥ २-१॥ िवषीदिमदं वामवु ाच मधसू ु ौीभगवानवाच ।

कुता कँमलिमदं िवषमे समपु ितम ।् ु अनायजमय मकीितकरमजनु ॥ २-२॥

ै ं मा  गमः पाथ  न ैतपु पते । िु ं दयदौब ं ोि परप ॥ २-३॥ अजनु उवाच ।

ु दन । कथं भीमहं से िोणं च मधसू ु ूितयोािम पूजाहाविरसूदन ॥ २-४॥ इषिभः

् ु ु गनहा िह महानभावान ौेयो भों ु भ ैमपीह लोके । ु हाथ कामां ु गिनहै व ् २-५॥ ु भीय भोगान ् िधरूिदधान ॥ न च ैतिः कतरो गरीयो या जयेम यिद वा नो जयेयःु । यानेव हा न िजजीिवषामस-् ु े धातरााः ॥ २-६॥ तेऽविताः ूमख

काप यदोषोपहतभावः पृािम ां धमसूढचेताः । ये यः ािितं ॄूिह ते ् २-७॥ िशेऽहं शािध मां ां ूपम ॥ ु ् न िह ूपँयािम ममापनाद ु ोषणिमियाणाम ।् योकम अवा भूमावसपमृं ् २-८॥ ु रां सराणामिप चािधपम ॥ सय उवाच ।

ु शः परप । ु ा षीके शं गडाके एवम

5

॥ ौीमगवीता ॥

6 ु ा तू बभूव ह ॥ २-९॥ न यो इित गोिवम तमवु ाच षीके शः ूहसिव भारत । सेनयोभयोम े िवषीदिमदं वचः ॥ २-१०॥ ु ौीभगवानवाच ।

अशोानशोचं ूावादां भाषसे । ु ं नानशोचि गतासूनगतासू पिडताः ॥ २-११॥

न ेवाहं जात ु नासं न ं न ेमे जनािधपाः । ् २-१२॥ न च ैव न भिवामः सव वयमतः परम ॥

देिहनोऽिथा देहे कौमारं यौवनं जरा । ु ित ॥ २-१३॥ तथा देहारूािधरऽ न म

ु माऽाशा ु कौेय शीतोसखःखदाः । आगमापाियनोऽिनाांिित भारत ॥ २-१४॥

ु पषष ु भ । यं िह न थयेत े पषं ु धीरं सोऽमृताय कते ॥ २-१५॥ समःखसखं

नासतो िवते भावो नाभावो िवते सतः । उभयोरिप ोऽनयोदिशिभः ॥ २-१६॥ अिवनािश त ु तिि येन सविमदं ततम ।् िवनाशमया न कितमु हित ॥ २-१७॥

अव इमे देहा िनोाः शरीिरणः । अनािशनोऽूमेय ता ु भारत ॥ २-१८॥

य एनं वेि हारं य ैनं मते हतम ।् उभौ तौ न िवजानीतो नायं हि न हते ॥ २-१९॥

न जायते िॆयते वा कदािचन ् नायं भूा भिवता वा न भूयः । ु अजो िनः शातोऽयं पराणो न हते हमान े शरीरे ॥ २-२०॥

वेदािवनािशनं िनं य एनमजमयम ।् ् २-२१॥ ु कथं स पषः पाथ  कं घातयित हि कम ॥

वासांिस जीणािन यथा िवहाय नवािन गृाित नरोऽपरािण ।

अथ ितीयोऽायः । सायोगः तथा शरीरािण िवहाय जीणाािन संयाित नवािन देही ॥ २-२२॥

न ैनं िछि शािण न ैनं दहित पावकः । न च ैनं े दयापो न शोषयित मातः ॥ २-२३॥

अेोऽयमदाोऽयमे ोऽशो एव च । िनः सवगतः ाणरु चलोऽयं सनातनः ॥ २-२४॥ ु ते । अोऽयमिचोऽयमिवकायऽयम ु तादेव ं िविदैन ं नानशोिचत मु हिस ॥ २-२५॥

अथ च ैनं िनजातं िनं वा मसे मृतम ।् तथािप ं महाबाहो न ैवं शोिचतमु हिस ॥ २-२६॥

जात िह ीवु ो मृीु वु ं ज मृत च । तादपिरहायऽथ न ं शोिचतमु हिस ॥ २-२७॥ अादीिन भूतािन मािन भारत । अिनधनाेव तऽ का पिरदेवना ॥ २-२८॥

आयवँयित किदेनमायवदित तथ ैव चाः । आयव ैनमः णोित ् २-२९॥ ु ाेन ं वेद न च ैव कित ॥ ौ

देही िनमवोऽयं देहे सव भारत । तावािण भूतािन न ं शोिचतमु हिस ॥ २-३०॥

धममिप चावे न िवकितमु हिस । ु ाे योऽिऽय न िवते ॥ २-३१॥ धाि य

यया चोपपं गारमपावृतम ।् ् २-३२॥ ु मीशम ॥ ु सिखनः िऽयाः पाथ  लभे य

अथ चेिममं ध सामं न किरिस । ततः धम कीित च िहा पापमवािस ॥ २-३३॥ अकीित चािप भूतािन कथियि तेऽयाम ।् सािवत चाकीितमर णादितिरते ॥ २-३४॥

भयािणापरतं मंे ां महारथाः । ् २-३५॥ येषां च ं बमतो भूा यािस लाघवम ॥

7

॥ ौीमगवीता ॥

8 अवावादां बिदि तवािहताः । ् २-३६॥ िनव साम ततो ःखतरं न ु िकम ॥

हतो वा ूािस ग िजा वा भोसे महीम ।् ु ाय कृ तिनयः ॥ २-३७॥ ताि कौेय य

ु सखःखे समे कृ ा लाभालाभौ जयाजयौ । ु ाय य ु  न ैवं पापमवािस ॥ २-३८॥ ततो य

ु एषा तेऽिभिहता साे बियगे िमां ण ु । ु ो यया पाथ  कमबं ूहािस ॥ २-३९॥ ु य बा

नेहािभबमनाशोऽि ूवायो न िवते । ् २-४०॥ म धम ऽायते महतो भयात ॥

ु केह कुनन । वसायािका बिरे ् २-४१॥ ु बशाखा ना बयोऽवसाियनाम ॥

ु यािममां पितां वाचं ूवदिवपितः । वेदवादरताः पाथ  नादीित वािदनः ॥ २-४२॥

कामाानः गपरा जकमफलूदाम ।् िबयािवशेषबलां भोग ैयगितं ूित ॥ २-४३॥

भोग ैयूसानां तयापतचेतसाम ।् ु समाधौ न िवधीयते ॥ २-४४॥ वसायािका बिः

ु ु भवाजनु । ऽैगयिवषया वेदा िन ैगयो ् २-४५॥ िनो िनसो िनयगेम आवान ॥

यावानथ  उदपान े सवतः स ुतोदके । तावावष ु वेदषे ु ॄाण िवजानतः ॥ २-४६॥

कमयेवािधकारे मा फलेष ु कदाचन । ू  ा ते सोऽकमिण ॥ २-४७॥ मा कमफलहेतभु म

योगः कु कमािण सं ा धनय । िसिसोः समो भूा समं योग उते ॥ २-४८॥ ु रेण वरं कम बियोगानय । ु शरणमि कृ पणाः फलहेतवः ॥ २-४९॥ बौ

ु ो जहातीह उभे सकृु तृ ते । ु  बिय ् २-५०॥ ु  योगः कमस ु कौशलम ॥ ताोगाय य

अथ ितीयोऽायः । सायोगः ु ा िह फलं ा मनीिषणः । ु  कमज ं बिय ् २-५१॥ ु ाः पदं गनामयम ॥ जबिविनम

ु यदा ते मोहकिललं बि िततिरित । तदा गािस िनवदं ौोत ौतु  च ॥ २-५२॥ ौिु तिवूितपा ते यदा ाित िनला । ु समाधावचला बिदा योगमवािस ॥ २-५३॥ अजनु उवाच ।

ितू का भाषा समािध के शव । ् २-५४॥ ितधीः िकं ूभाषेत िकमासीत ोजेत िकम ॥ ु ौीभगवानवाच ।

ूजहाित यदा कामावााथ  मनोगतान ।् आेवाना तु ः ितूदोते ॥ २-५५॥

ु ु ष ु िवगतृहः । ःखेनिमनाः सखे वीतरागभयबोधः ितधीमिु नते ॥ २-५६॥

यः सवऽानिभेहा शभु ाशभु म ।् नािभनित न ेि त ूा ूितिता ॥ २-५७॥

यदा संहरते चायं कू मऽानीव सवशः । इियाणीियाथ ूा ूितिता ॥ २-५८॥

िवषया िविनवत े िनराहार देिहनः । रसवज रसोऽ परं ा िनवतत े ॥ २-५९॥

ु यततो िप कौेय पष िवपितः । इियािण ूमाथीिन हरि ूसभं मनः ॥ २-६०॥

ु आसीत मरः । तािन सवािण संय य वशे िह येियािण त ूा ूितिता ॥ २-६१॥

ं ु ः सेषपू जायते । ायतो िवषयास साायते कामः कामाोधोऽिभजायते ॥ २-६२॥ बोधावित सोहः सोहाृितिवॅमः । ु ु ृितॅंशाद ् बिनाशो बिनाशाणँयित ॥ २-६३॥

ु ैु ु ै  ु िवषयािनिय ैरन ।् orिवय रागेषिवम आवँय ैिवधये ाा ूसादमिधगित ॥ २-६४॥

9

॥ ौीमगवीता ॥

10 ूसादे सवःखानां हािनरोपजायते । ु पयवितते ॥ २-६५॥ ूसचेतसो ाश ु बिः

ु  न चाय ु  भावना । ु नाि बिरय  ् २-६६॥ ु ॥ न चाभावयतः शािरशा कुतः सखम

ु इियाणां िह चरतां यनोऽनिवधीयते । तद हरित ूां वायनु ाविमवािस ॥ २-६७॥

ता महाबाहो िनगृहीतािन सवशः । इियाणीियाथ ूा ूितिता ॥ २-६८॥

या िनशा सवभतू ानां तां जागित संयमी । यां जामित भूतािन सा िनशा पँयतो मनु ेः ॥ २-६९॥ आपूयम ाणमचलूितं समिु मापः ूिवशि यत ।् तामा यं ूिवशि सव स शािमाोित न कामकामी ॥ २-७०॥

िवहाय कामाः सवामु ांरित िनःृहः । िनममो िनरहारः स शािमिधगित ॥ २-७१॥

ु ित । एषा ॄाी िितः पाथ  न ैनां ूा िवम िाामकालेऽिप ॄिनवाणमृित ॥ २-७२॥

ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे सायोगो नाम ितीयोऽायः ॥ २॥

अथ तृतीयोऽायः । कमयोगः

अजनु उवाच ।

ु नादन । ायसी चेमणे मता बिज तिं कमिण घोरे मां िनयोजयिस के शव ॥ ३-१॥ ु मोहयसीव मे । ािमौेणवे वाेन बिं ् ३-२॥ ु तदेकं वद िनि येन ौेयोऽहमायाम ॥ ु ौीभगवानवाच ।

अथ तृतीयोऽायः । कमयोगः ु ूोा मयानघ । लोके ऽिन ि् िवधा िना परा ् ३-३॥ ानयोगेन साानां कमयोगेन योिगनाम ॥

ु । ु न कमणामनारा ै पषोऽ ते न च संसनादेव िसिं समिधगित ॥ ३-४॥ न िह किणमिप जात ु ितकमकृत ।् ु ैः ॥ ३-५॥ कायत े वशः कम सवः ूकृ ितज ैगण

कमियािण संय य आे मनसा रन ।् इियाथािमूढाा िमाचारः स उते ॥ ३-६॥ यिियािण मनसा िनयारभतेऽजनु । कमिय ैः कमयोगमसः स िविशते ॥ ३-७॥ िनयतं कु कम ं कम ायो कमणः । शरीरयाऽािप च ते न ूिसेदकमणः ॥ ३-८॥ याथामणोऽऽ लोकोऽयं कमबनः । ु सः समाचर ॥ ३-९॥ तदथ कम कौेय म

ु सहयाः ूजाः सृा परोवाच ूजापितः । ु ् ॥ ३-१०॥ अनेन ूसिवमेष वोऽिकामधक देवाावयतानने ते देवा भावय ु वः । पररं भावयः ौेयः परमवाथ ॥ ३-११॥

इाोगाि वो देवा दाे यभािवताः । त ैदानूदाय ैो यो भेु ेन एव सः ॥ ३-१२॥

ु े सविकिष ैः । यिशािशनः सो म ् ३-१३॥ ु ते घं पापा ये पचाकारणात ॥ भते अावि भूतािन पजादसवः । ु वः ॥ ३-१४॥ यावित पजो यः कमसम

ु वम ।् कम ॄोवं िवि ॄारसम ् ३-१५॥ तावगतं ॄ िनं ये ूितितम ॥

ु यतीह यः । एवं ूवितत ं चबं नानवत अघायिु रियारामो मोघं पाथ  स जीवित ॥ ३-१६॥

यारितरेव ादातृ मानवः । ु आेव च स काय न िवते ॥ ३-१७॥

11

॥ ौीमगवीता ॥

12 न ैव त कृ तेनाथ नाकृ तेन ेह कन । न चा सवभतू षे ु किदथ पाौयः ॥ ३-१८॥

तादसः सततं काय कम समाचर । असो ाचरम परमाोित पूषः ॥ ३-१९॥

कमण ैव िह संिसिमािता जनकादयः । लोकसहमेवािप सँयतमु हिस ॥ ३-२०॥ यदाचरित ौेदेवते रो जनः । ु त े ॥ ३-२१॥ स यमाणं कुते लोकदनवत न मे पाथाि कत ं िऽष ु लोके ष ु िकन । नानवामवां वत एव च कमिण ॥ ३-२२॥

यिद हं न वतय ं जात ु कमयतितः । ु  े मनाः ु मम वानवत पाथ  सवशः ॥ ३-२३॥

उीदेयिु रमे लोका न कुया कम चेदहम ।् सर च कता ामपु हािममाः ूजाः ॥ ३-२४॥

साः कमयिवांसो यथा कुवि भारत । ् ३-२५॥ ु कुयािांथासिकीषलकसहम ॥

ु दं जनयेदानां कमसिनाम ।् न बिभे ् ३-२६॥ ु समाचरन ॥ जोषयेवकमािण िवाः

ु ैः कमािण सवशः । ूकृ तेः िबयमाणािन गण अहारिवमूढाा कताहिमित मते ॥ ३-२७॥

ु तिव ु महाबाहो गणकम िवभागयोः । ु गणे ु ष ु वत इित मा न सते ॥ ३-२८॥ गणा

ु ु सूढाः से गणकम ूकृ तेगण सु। ् ३-२९॥ तानकृ िवदो माृ िव िवचालयेत ॥

मिय सवािण कमािण संााचेतसा । ु  िवगतरः ॥ ३-३०॥ िनराशीिन ममो भूा य

ु ये मे मतिमदं िनमनिति मानवाः । ु े तेऽिप कमिभः ॥ ३-३१॥ ौावोऽनसूयो म ु ये ेतदसूयो नानिति मे मतम ।् सवानिवमूढांािि नानचेतसः ॥ ३-३२॥

अथ तृतीयोऽायः । कमयोगः सशं चेते ाः ूकृ तेानवानिप । ूकृ ितं याि भूतािन िनमहः िकं किरित ॥ ३-३३॥ इियेियाथ रागेषौ वितौ । तयोन  वशमागेौ  पिरपिनौ ॥ ३-३४॥ ु परधमानितात ु ौेयाधम िवगणः ।् धम िनधनं ौेयः परधम भयावहः ॥ ३-३५॥ अजनु उवाच ।

ु ोऽयं पापं चरित पूषः । अथ के न ूय अिनिप वाय बलािदव िनयोिजतः ॥ ३-३६॥ ु ौीभगवानवाच ।

ु ु वः । काम एष बोध एष रजोगणसम  ् ३-३७॥ महाशनो महापाा िवेनिमह वैिरणम ॥

धूमने ािोयते वियथादश मलेन च । ् ३-३८॥ यथोेनावृतो गभथा तेन ेदमावृतम ॥

आवृत ं ानमेतने ािननो िनवैिरणा । े ानलेन च ॥ ३-३९॥ कामपेण कौेय ूरण

ु ु ते । इियािण मनो बिरािधानम  ् ३-४०॥ एत ैिवमोहयेष ानमावृ देिहनम ॥

तािमियायादौ िनय भरतष भ । ् ३-४१॥ पाानं ूजिह ेन ं ानिवाननाशनम ॥

इियािण परायािरियेः परं मनः । ु ु ः परत ु सः ॥ ३-४२॥ मनस ु परा बिय बे

ु ः परं बा ु संाानमाना । एवं बे ् ३-४३॥ जिह शऽ ं ु महाबाहो कामपं रासदम ॥

ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे कमयोगो नाम तृतीयोऽायः ॥ ३॥

13

॥ ौीमगवीता ॥

14

ं ासयोगः अथ चतथु ऽायः । ानकमस ु ौीभगवानवाच ।

इमं िववते योगं ूोवानहमयम ।् ् ४-१॥ ु िववानवे ूाह मनिराकवे ऽॄवीत ॥ एवं परराूािममं राजष यो िवः । स कालेनहे महता योगो नः परप ॥ ४-२॥

ु स एवायं मया तेऽ योगः ूोः परातनः । ् ४-३॥ भोऽिस मे सखा चेित रहं ेतमम ॥ अजनु उवाच ।

अपरं भवतो ज परं ज िववतः । कथमेतिजानीयां मादौ ूोवािनित ॥ ४-४॥ ु ौीभगवानवाच ।

बिन मे तीतािन जािन तव चाजनु । ताहं वेद सवािण न ं वे परप ॥ ४-५॥

अजोऽिप सयाा भूतानामीरोऽिप सन ।् ूकृ ितं ामिधाय सवाामायया ॥ ४-६॥

यदा यदा िह धम लािनभवित भारत । ् ४-७॥ ु ानमधम तदाानं सृजाहम ॥ अ

पिरऽाणाय साधूनां िवनाशाय च ृ ताम ।् ं ापनाथाय सवािम यगु े यगु े ॥ ४-८॥ धमस

ज कम च मे िदमेव ं यो वेि ततः । ु  न ैित मामेित सोऽजनु ॥ ४-९॥ ा देहं पनज वीतरागभयबोधा मया मामपु ािौताः । बहवो ानतपसा पूता मावमागताः ॥ ४-१०॥

ये यथा मां ूपे तांथ ैव भजाहम ।् ु  े मनाः ु मम वानवत पाथ  सवशः ॥ ४-११॥

काः कमणां िसिं यज इह देवताः । िूं िह मानषेु लोके िसिभवित कमजा ॥ ४-१२॥ ु चातवु  य मया सृ ं गणकम िवभागशः ।

ं ासयोगः अथ चतथु ऽायः । ानकमस ् ४-१३॥ त कतारमिप मां िवकतारमयम ॥

न मां कमािण िलि न मे कमफले ृहा । इित मां योऽिभजानाित कमिभन  स बते ॥ ४-१४॥

ु िु भः । एवं ाा कृ तं कम पूवर िप ममु  ् ४-१५॥ कु कमव तां पूवः पूवत रं कृ तम ॥

िकं कम िकमकमित कवयोऽऽ मोिहताः । ् ४-१६॥ ते कम ूवािम याा मोसेऽशभु ात ॥

कमणो िप बों बों च िवकमणः । अकमण बों गहना कमणो गितः ॥ ४-१७॥

कमयकम यः पँयेदकमिण च कम यः । ् ४-१८॥ ु ः कृ कमकृत ॥ ु ु ष ु स य स बिमान े य सव समाराः कामसविजताः । ु ॥ ४-१९॥ ानािदधकमाण ं तमाः पिडतं बधाः

ा कमफलासं िनतृो िनराौयः । कमयिभूवृोऽिप न ैव िकिरोित सः ॥ ४-२०॥ िनराशीयतिचाा सवपिरमहः । ् ४-२१॥ शारीरं के वलं कम कुवाोित िकिषम ॥

ु ातीतो िवमरः । यालाभसो समः िसाविसौ च कृ ािप न िनबते ॥ ४-२२॥

ु  ानावितचेतसः । गतस म यायाचरतः कम सममं ूिवलीयते ॥ ४-२३॥

ॄाप णं ॄ हिवॄाौ ॄणा तम ।् ॄ ैव तेन गं ॄकमसमािधना ॥ ४-२४॥ दैवमेवापरे यं योिगनः पयपु ासते । ु ॥ ४-२५॥ ॄाावपरे यं येन ैवोपजित

ु । ौोऽादीनीियाये संयमािष ु जित ु ॥ ४-२६॥ शादीिषयान इियािष ु जित सवाणीियकमािण ूाणकमािण चापरे । ु ानदीिपते ॥ ४-२७॥ आसंयमयोगाौ जित

ियापोया योगयाथापरे ।

15

॥ ौीमगवीता ॥

16 ाायानया यतयः संिशतोताः ॥ ४-२८॥ ु ूाणं ूाणेऽपानं तथापरे । अपाने जित ूाणापानगती ा ूाणायामपरायणाः ॥ ४-२९॥

ु । अपरे िनयताहाराः ूाणााणेष ु जित सवऽेत े यिवदो यिपतकषाः ॥ ४-३०॥

ु याि ॄ सनातनम ।् यिशामृतभजो नायं लोकोऽय कुतोऽः कुसम ॥ ४-३१॥

ु े। एवं बिवधा या िवतता ॄणो मख कमजािि तावान ेवं ाा िवमोसे ॥ ४-३२॥ ौेयामयााानयः परप । सव कमािखलं पाथ  ान े पिरसमाते ॥ ४-३३॥

तिि ूिणपातेन पिरूेन सेवया । उपदेि ते ानं ािननदिशनः ॥ ४-३४॥

ु याा न पनमहमे व ं यािस पाडव । े िाथो मिय ॥ ४-३५॥ var अशेषािण येन भूताशेषण अिप चेदिस पापेः सवः पापकृ मः । सव ानवेन ैव वृिजनं सिरिस ॥ ४-३६॥ यथ ैधांिस सिमोऽिभसाुतेऽजनु । ानािः सवकमािण भसाुते तथा ॥ ४-३७॥

न िह ानने सशं पिवऽिमह िवते । तयं योगसंिसः कालेनािन िवित ॥ ४-३८॥

ौावाँभते ानं तरः संयतेियः । ानं ला परां शािमिचरेणािधगित ॥ ४-३९॥

अाौधान संशयाा िवनँयित । ु संशयानः ॥ ४-४०॥ नायं लोकोऽि न परो न सखं

योगसंकमाण ं ानसिसंशयम ।् आवं न कमािण िनबि धनय ॥ ४-४१॥

तादानसूत ं ं ानािसनानः । िछैन ं संशयं योगमाितोि भारत ॥ ४-४२॥ ॐ तिदित ौीमगवीतासूपिनष ु

अथ पमोऽायः । संासयोगः ॄिवायां योगशाे ौीकृ ाजनु संवादे ं ासयोगो नाम चतथु ऽायः ॥ ४॥ ानकमस

अथ पमोऽायः । संासयोगः अजनु उवाच ।

ु संासं कमणां कृ  पनयगं च शंसिस । ् ५-१॥ ु ये य एतयोरेकं ते ॄूिह सिनितम ॥ ु ौीभगवानवाच ।

ु ौ। संासः कमयोग िनःौेयसकरावभ ं ासामयोगो िविशते ॥ ५-२॥ तयो ु कमस

ेयः स िनसंासी यो न ेि न काित । ु बाम ु ते ॥ ५-३॥ िनो िह महाबाहो सखं

सायोगौ पृथबालाः ूवदि न पिडताः । ् ५-४॥ ु एकमाितः सगभयोिव ते फलम ॥

या ैः ूाते ानं तोग ैरिप गते । एकं सां च योगं च यः पँयित स पँयित ॥ ५-५॥

ु संास ु महाबाहो ःखमामयोगतः । ु ो मिु नॄ निचरेणािधगित ॥ ५-६॥ योगय

ु ो िवश ु ाा िविजताा िजतेियः । योगय सवभतू ाभूताा कुविप न िलते ॥ ५-७॥

ु ो मेत तिवत ।् न ैव िकिरोमीित य ् ५-८॥ पँयवृशियनपसन ॥ ु ूलपिसृजृिषििमषिप । ् ५-९॥ ु इियाणीियाथष वत इित धारयन ॥

ॄयाधाय कमािण सं ा करोित यः । िलते न स पापेन पपऽिमवासा ॥ ५-१०॥

ु के वलैिरिय ैरिप । कायेन मनसा बा ु ये ॥ ५-११॥ योिगनः कम कुवि सं ाश

17

॥ ौीमगवीता ॥

18 ु ः कमफलं ा शािमाोित न ैिकीम ।् य ु ः कामकारेण फले सो िनबते ॥ ५-१२॥ अय ु वशी । सवकमािण मनसा संाे सखं ् ५-१३॥ नवारे परेु देही न ैव कुव कारयन ॥

 ं न कमािण लोक सृजित ूभःु । न कतृ न कमफलसंयोगं भाव ु ूवतत े ॥ ५-१४॥

नादे किचापं न च ैव सकृु तं िवभःु । ु ि जवः ॥ ५-१५॥ अान ेनावृत ं ानं तेन म

ानने त ु तदानं येषां नािशतमानः । ् ५-१६॥ तेषामािदवानं ूकाशयित तरम ॥

त ु यदाानिारायणाः । ु गपनरावृ िं ानिनधूत कषाः ॥ ५-१७॥

िवािवनयसे ॄाणे गिव हििन । शिु न च ैव पाके च पिडताः समदिशनः ॥ ५-१८॥

इहैव त ैिजतः सग येषां साे ितं मनः । िनदषं िह समं ॄ ताद ् ॄिण ते िताः ॥ ५-१९॥

न ूेियं ूा नोिजेा चािूयम ।् ु िरबिरसू ढो ॄिवद ् ॄिण ितः ॥ ५-२०॥ ु म ।् बाशसाा िवािन यख ु ाा सखमयम ु ॥ ५-२१॥ ु स ॄयोगय ते

ये िह संशजा भोगा ःखयोनय एव ते । ु ॥ ५-२२॥ आवः कौेय न तेष ु रमते बधः

शोतीहैव यः सोढंु ूाशरीरिवमोणात ।् ु ः स सखी ु नरः ॥ ५-२३॥ कामबोधोवं वेग ं स य

ु योऽःसखोऽरारामथाितरे व यः । स योगी ॄिनवाण ं ॄभूतोऽिधगित ॥ ५-२४॥ लभे ॄिनवाणमृषयः ीणकषाः । िछैधा यताानः सवभतू िहते रताः ॥ ५-२५॥

ु ानां यतीनां यतचेतसाम ।् कामबोधिवय ् ५-२६॥ अिभतो ॄिनवाण ं वतत े िविदतानाम ॥

अथ षोऽायः । आसंयमयोगः ु । ु ैवारे ॅवोः शाृा बिहबाां ूाणापानौ समौ कृ ा नासारचािरणौ ॥ ५-२७॥ ु िु नमपरायणः । यतेियमनोबिम ु एव सः ॥ ५-२८॥ िवगतेाभयबोधो यः सदा म

भोारं यतपसां सवलोकमहेरम ।् ु सवभतू ानां ाा मां शािमृित ॥ ५-२९॥ सदं

ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे संासयोगो नाम पमोऽायः ॥ ५॥

अथ षोऽायः । आसंयमयोगः ु ौीभगवानवाच ।

अनािौतः कमफलं काय कम करोित यः । स संासी च योगी च न िनरिन  चािबयः ॥ ६-१॥ यं संासिमित ूायगं तं िवि पाडव । न संसो योगी भवित कन ॥ ६-२॥ ु ते । आोमनु ेयगं कम कारणम ु ते ॥ ६-३॥ योगाढ त ैव शमः कारणम

ु यदा िह निे याथष ु न कमनषते । सवससंासी योगाढदोते ॥ ६-४॥

उरेदानाानं नाानमवसादयेत ।् ु व िरपरानः ु आैव ानो बराै ॥ ६-५॥

ु बराान येनाैवाना िजतः । ् ६-६॥ ु े वतताैव शऽवु त ॥ अनान ु शऽ

िजतानः ूशा परमाा समािहतः । ु शीतोसखःखे ष ु तथा मानापमानयोः ॥ ६-७॥

ानिवानतृाा कू टो िविजतेियः । ु इते ु य योगी समलोाँमकानः ॥ ६-८॥

19

॥ ौीमगवीता ॥

20 ु सिऽाय दु ासीनमेबषु ु । ु ु िशते ॥ ६-९॥ साधिप च पापेष ु समबििव

ु ीत सततमाानं रहिस ितः । योगी य एकाकी यतिचाा िनराशीरपिरमहः ॥ ६-१०॥

ु ौ देश े ूिता िरमासनमानः । शच ् ६-११॥ ु नाितं नाितनीचं च ैलािजनकुशोरम ॥ तऽैकामं मनः कृ ा यतिचेियिबयः । ु ाोगमािवश ु ये ॥ ६-१२॥ उपिवँयासने य

समं कायिशरोमीवं धारयचलं िरः । ् ६-१३॥ से नािसकामं ं िदशानवलोकयन ॥

ूशााा िवगतभीॄचािरोते ितः । ु आसीत मरः ॥ ६-१४॥ मनः संय मिो य

ु ेव ं सदाानं योगी िनयतमानसः । य शािं िनवाणपरमां मंामिधगित ॥ ६-१५॥

नात ु योगोऽि न च ैकामनतः । न चाितशील जामतो न ैव चाजनु ॥ ६-१६॥ ु ाहारिवहार य ु चे कमस ु । य ु ावबोध योगो भवित ःखहा ॥ ६-१७॥ य

यदा िविनयतं िचमाेवावितते । ु इते ु िनःृहः सवकामेो य तदा ॥ ६-१८॥

यथा दीपो िनवातो नेते सोपमा ृता । ु तो योगमानः ॥ ६-१९॥ योिगनो यतिच य

यऽोपरमते िचं िनं योगसेवया । ु ित ॥ ६-२०॥ यऽ च ैवानाानं पँयािन त

ु ु सखमािकं यद ् बिमामतीियम ।् वेि यऽ न च ैवायं ितलित ततः ॥ ६-२१॥

यं ला चापरं लाभं मते नािधकं ततः । ु यिितो न ःखेन गणािप िवचाते ॥ ६-२२॥

तं िवाद ् ःखसंयोगिवयोगं योगसंितम ।् स िनयेन योो योगोऽिनिवणचेतसा ॥ ६-२३॥

अथ षोऽायः । आसंयमयोगः सूभवाामांा सवानशेषतः । मनस ैवेियमामं िविनय समतः ॥ ६-२४॥

ु धृितगृहीतया । शन ैः शन ैपरमेद ् बा ् ६-२५॥ आसं ं मनः कृ ा न िकिदिप िचयेत ॥ यतो यतो िनरित मनलमिरम ।् ् ६-२६॥ तततो िनय ैतदाेव वशं नयेत ॥

ु  ु मम ।् ूशामनसं ेन ं योिगनं सखम ् ६-२७॥ उप ैित शारजसं ॄभूतमकषम ॥ ु ेव ं सदाानं योगी िवगतकषः । य ु ॥ ६-२८॥ ु न ॄसंशमं सखम ु सखे ते

सवभतू माानं सवभतू ािन चािन । ु ाा सवऽ समदशनः ॥ ६-२९॥ ईते योगय

यो मां पँयित सवऽ सव च मिय पँयित । ताहं न ूणँयािम स च मे न ूणँयित ॥ ६-३०॥

सवभतू ितं यो मां भजेकमाितः । सवथा वतमानोऽिप स योगी मिय वतत े ॥ ६-३१॥

आौपेन सवऽ समं पँयित योऽजनु । ु वा यिद वा ःखं स योगी परमो मतः ॥ ६-३२॥ सखं अजनु उवाच ।

ु दन । योऽयं योगया ूोः साेन मधसू ् ६-३३॥ एताहं न पँयािम चलािितं िराम ॥

चलं िह मनः कृ  ूमािथ बलवद ् ढम ।् ् ६-३४॥ ु ताहं िनमहं मे वायोिरव सरम ॥ ु ौीभगवानवाच ।

असंशयं महाबाहो मनो िन महं चलम ।् अासेन त ु कौेय वैरायेण च गृते ॥ ६-३५॥

असंयताना योगो ाप इित मे मितः । वँयाना त ु यतता शोऽवामु पु ायतः ॥ ६-३६॥ अजनु उवाच ।

21

॥ ौीमगवीता ॥

22 अयितः ौयोपेतो योगािलतमानसः । अूा योगसंिसिं कां गितं कृ  गित ॥ ६-३७॥

किोभयिवॅिँछाॅिमव नँयित । अूितो महाबाहो िवमूढो ॄणः पिथ ॥ ६-३८॥

ु शेषतः । एते संशयं कृ  छेमह ु दः संशया छेा न पपते ॥ ६-३९॥ ु ौीभगवानवाच ।

पाथ  न ैवेह नामऽु िवनाश िवते । न िह काणकृ िद ् गितं तात गित ॥ ६-४०॥ ु ु ूा पयकृ तां लोकानिषा शातीः समाः । ु ीनां ौीमतां गेहे योगॅोऽिभजायते ॥ ६-४१॥ शच

अथवा योिगनामेव कुले भवित धीमताम ।् ् ६-४२॥ एति लभतरं लोके ज यदीशम ॥

ु योगं लभते पौवदिे हकम ।् तऽ तं बिसं यतते च ततो भूयः संिसौ कुनन ॥ ६-४३॥

पूवाासेन तेन ैव ि॑यते वशोऽिप सः । ु योग शॄाितवतत े ॥ ६-४४॥ िजासरिप

ु िकिषः । ूयातमान ु योगी संश ् ६-४५॥ अनेकजसंिसतो याित परां गितम ॥

तपिोऽिधको योगी ािनोऽिप मतोऽिधकः । किमािधको योगी ताोगी भवाजनु ॥ ६-४६॥

योिगनामिप सवषां मतेनाराना । ु तमो मतः ॥ ६-४७॥ ौावाजते यो मां स मे य ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे आसंयमयोगो नाम षोऽायः ॥ ६॥

अथ समोऽायः । ानिवानयोगः

अथ समोऽायः । ानिवानयोगः ु ौीभगवानवाच ।

ु दाौयः । मासमनाः पाथ  योगं य असंशयं सममं मां यथा ािस तण ु ॥ ७-१॥

ानं तेऽहं सिवानिमदं वाशेषतः । याा नहे भूयोऽातमविशते ॥ ७-२॥ ु मनाणां सहॐेष ु कितित िसये । यततामिप िसानां किां वेि ततः ॥ ७-३॥ ु वच। भूिमरापोऽनलो वायःु खं मनो बिरे अहार इतीयं मे िभा ूकृ ितरधा ॥ ७-४॥

अपरेयिमतां ूकृ ितं िवि मे पराम ।् ् ७-५॥ जीवभूतां महाबाहो ययेदं धायत े जगत ॥

ु एतोनीिन भूतािन सवाणीपधारय । अहं कृ  जगतः ूभवः ूलयथा ॥ ७-६॥ मः परतरं नाििदि धनय । मिय सविमदं ूोतं सूऽ े मिणगणा इव ॥ ७-७॥ रसोऽहम ु कौेय ूभाि शिशसूयय ोः । ूणवः सववदे षे ु शः खे पौषं नृष ु ॥ ७-८॥

ु गः पृिथां च तेजाि िवभावसौ । पयो जीवनं सवभतू षे ु तपाि तपिष ु ॥ ७-९॥

बीजं मां सवभतू ानां िवि पाथ  सनातनम ।् ् ७-१०॥ ु िु मतामि तेजेजिनामहम ॥ बिब बलं बलवतां चाहं कामरागिवविजतम ।् धमािवो भूतषे ु कामोऽि भरतष भ ॥ ७-११॥

ये च ैव सािका भावा राजसाामसा ये । म एवेित तािि न हं तेष ु ते मिय ॥ ७-१२॥

ु मय ैभावरै िे भः सविमदं जगत ।् िऽिभगण ् ७-१३॥ मोिहतं नािभजानाित मामेः परमयम ॥

ु दैवी ेषा गणमयी मम माया रया । मामेव ये ूपे मायामेतां तरि ते ॥ ७-१४॥

23

॥ ौीमगवीता ॥

24 न मां ृ ितनो मूढाः ूपे नराधमाः । माययापताना आसरंु भावमािौताः ॥ ७-१५॥

चतिु वधा भजे मां जनाः सकृु ितनोऽजनु । ु थ ानी च भरतष भ ॥ ७-१६॥ आत िजासरथा

ु एकभििविशते । तेषां ानी िनय िूयो िह ािननोऽथ महं स च मम िूयः ॥ ७-१७॥

उदाराः सव एवैत े ानी ाैव मे मतम ।् ् ७-१८॥ ु ाा मामेवानमां ु आितः स िह य गितम ॥ बनां जनामे ानवाां ूपते । ु भः ॥ ७-१९॥ वासदेु वः सविमित स महाा सल

कामै ै ैतानाः ूपेऽदेवताः । तं तं िनयममााय ूकृ ा िनयताः या ॥ ७-२०॥

यो यो यां यां तन ं ु भः ौयािचतिु मित । ् ७-२१॥ त ताचलां ौां तामेव िवदधाहम ॥

ु ाराधनमीहते । स तया ौया य ् ७-२२॥ लभते च ततः कामाय ैव िविहताि तान ॥

अव ु फलं तेषां तवमेधसाम ।् देवाेवयजो याि मा याि मामिप ॥ ७-२३॥ ु अं िमापं मे मामबयः । ् ७-२४॥ ु परं भावमजानो ममायमनमम ॥

नाहं ूकाशः सव योगमायासमावृतः । ् ७-२५॥ मूढोऽयं नािभजानाित लोको मामजमयम ॥

वेदाहं समतीतािन वतमानािन चाजनु । भिवािण च भूतािन मां त ु वेद न कन ॥ ७-२६॥

ु ने मोहेन भारत । इाेषसम सवभतू ािन सोहं सग याि परप ॥ ७-२७॥

ु येषां गतं पापं जनानां पयकम णाम ।् ु ा भजे मां ढोताः ॥ ७-२८॥ ते मोहिनम

जरामरणमोाय मामािौ यति ये । ् ७-२९॥ ते ॄ तिः कृ मां कम चािखलम ॥

अथ अमोऽायः । अरॄयोगः सािधभूतािधदैव ं मां सािधयं च ये िवः । ु चेतसः ॥ ७-३०॥ ूयाणकालेऽिप च मां ते िवय

ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे ानिवानयोगो नाम समोऽायः ॥ ७॥

अथ अमोऽायः । अरॄयोगः अजनु उवाच ।

ु िकं तद ् ॄ िकमां िकं कम पषोम । ु ते ॥ ८-१॥ अिधभूत ं च िकं ूोमिधदैव ं िकम

ु दन । अिधयः कथं कोऽऽ देहऽे िधसू ूयाणकाले च कथं ेयोऽिस िनयतािभः ॥ ८-२॥ ु ौीभगवानवाच ।

ु ते । अरं ॄ परमं भावोऽाम भूतभावोवकरो िवसगः कमसिं तः ॥ ८-३॥

ु अिधभूत ं रो भावः पषािधदै वतम ।् अिधयोऽहमेवाऽ देहे देहभृतां वर ॥ ८-४॥

ु ा कलेवरम ।् अकाले च मामेव र यः ूयाित स मावं याित नाऽ संशयः ॥ ८-५॥

यं यं वािप रावं जे कलेवरम ।् तं तमेविै त कौेय सदा तावभािवतः ॥ ८-६॥

ु च। ु तावष ु कालेष ु मामनर य ु मिप तमनोबिमा मवे  ै संशयः ॥ ८-७॥ orसंशयम ् ु े न चेतसा नागािमना । अासयोगय ् ८-८॥ ु ु िदं याित पाथानिचयन परमं पषं ॥

ु ु किवं पराणमन शािसतारु ः । मणोरणीयंसमनरे सव धातारमिचप् ८-९॥ मािदवण तमसः परात ॥

25

॥ ौीमगवीता ॥

26 ूयाणकाले मनसाऽचलेन ु ो योगबलेन च ैव । भा य ु  े ूाणमावेँय सक ् ॅवोम ् ८-१०॥ ु स तं परं पषम पु ैित िदम ॥

यदरं वेदिवदो वदि िवशि यतयो वीतरागाः । यिदो ॄचय चरि ते पदं सहेण ूवे ॥ ८-११॥

सवारािण संय मनो िद िन च । ् ८-१२॥ मूा।धायानः ूाणमाितो योगधारणाम ॥ ु ओिमेकारं ॄ ाहरामनरन ।् ् ८-१३॥ यः ूयाित जेहं स याित परमां गितम ॥ अनचेताः सततं यो मां रित िनशः । ु  योिगनः ॥ ८-१४॥ ु ताहं सलभः पाथ  िनय

ु  ःखालयमशातम ।् े पनज मामपु  ु नावि महाानः संिसिं परमां गताः ॥ ८-१५॥ ु ु आॄभवनाोकाः पनरावित नोऽजनु । ु  न िवते ॥ ८-१६॥ े त ु कौेय पनज मामपु 

सहॐयगु पयमहयद ् ॄणो िवः । रािऽं यगु सहॐाां तेऽहोराऽिवदो जनाः ॥ ८-१७॥

अाद ् यः सवाः ूभवहरागमे । राागमे ूलीये तऽैवासंके ॥ ८-१८॥ भूतमामः स एवायं भूा भूा ूलीयते । राागमेऽवशः पाथ  ूभवहरागमे ॥ ८-१९॥

परा ु भावोऽोऽोऽानातनः । यः स सवष ु भूतषे ु नँय ु न िवनँयित ॥ ८-२०॥ ु अोऽर इमाः परमां गितम ।् यं ूा न िनवत े ताम परमं मम ॥ ८-२१॥

ु पषः स परः पाथ  भा लनया । ् ८-२२॥ याःािन भूतािन येन सविमदं ततम ॥

ु अथ नवमोऽायः । राजिवाराजगयोगः यऽ काले नावृिमावृिं च ैव योिगनः । ूयाता याि तं कालं वािम भरतष भ ॥ ८-२३॥

ु ः षमासा उरायणम ।् अिितरहः श तऽ ूयाता गि ॄ ॄिवदो जनाः ॥ ८-२४॥ धूमो रािऽथा कृ ः षमासा दिणायनम ।् तऽ चामसं ोितयगी ूा िनवतत े ॥ ८-२५॥

ु कृ े गती ेत े जगतः शाते मते । श ु ॥ ८-२६॥ एकया यानावृिमयावतत े पनः

ु ित कन । न ैते सृती पाथ  जानोगी म ु ो भवाजनु ॥ ८-२७॥ तावष ु कालेष ु योगय वेदषे ु येष ु तपःस ु च ैव ु दान ेष ु ययफलं ूिदम ।् अेित तविमदं िविदा ् ८-२८॥ योगी परं ानमपु ैित चाम ॥ ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे अरॄयोगो नामामोऽायः ॥ ८॥

ु अथ नवमोऽायः । राजिवाराजगयोगः ु ौीभगवानवाच ।

ु इदं त ु ते गतमं ूवानसूयवे । ् ९-१॥ ानं िवानसिहतं याा मोसेऽशभु ात ॥ ु पिवऽिमदम ु मम ।् राजिवा राजगं ् ९-२॥ ु खं ु कतमु यम ॥ ूावगमं ध सस

ु धमा परप । अौधानाः पषा ु सारविन ॥ ९-३॥ अूा मां िनवत े मृसं

मया ततिमदं सव जगदमूितना । मािन सवभतू ािन न चाहं तेवितः ॥ ९-४॥

27

॥ ौीमगवीता ॥

28 न च मािन भूतािन पँय मे योगमैरम ।् भूतभृ च भूतो ममाा भूतभावनः ॥ ९-५॥

यथाकाशितो िनं वायःु सवऽगो महान ।् ु तथा सवािण भूतािन मानीपधारय ॥ ९-६॥

सवभतू ािन कौेय ूकृ ितं याि मािमकाम ।् ् ९-७॥ ु कये पनािन कादौ िवसृजाहम ॥

ु पनः ु । ूकृ ितं ामव िवसृजािम पनः ् ९-८॥  ात ॥ भूतमामिममं कृ मवशं ूकृ तेवश

न च मां तािन कमािण िनबि धनय । उदासीनवदासीनमसं तेष ु कमस ु ॥ ९-९॥

मयाेण ूकृ ितः सूयते सचराचरम ।् हेतनु ान ेन कौेय जगिपिरवतत े ॥ ९-१०॥

ु तनमािौतम ु अवजानि मां मूढा मानष ।् ् परं भावमजानो मम भूतमहेरम ॥ ९-११॥

मोघाशा मोघकमाणो मोघाना िवचेतसः । ु च ैव ूकृ ितं मोिहन िौताः ॥ ९-१२॥ रासीमासर

महाान ु मां पाथ  दैव ूकृ ितमािौताः । ् ९-१३॥ भजनमनसो ाा भूतािदमयम ॥

सततं कीतयो मां यत ढोताः । ु ा उपासते ॥ ९-१४॥ नम मां भा िनय

ानयेन चाे यजो मामपु ासते । ् ९-१५॥ ु म॥ एकेन पृथेन बधा िवतोमख अहं बतरु हं यः धाहमहमौषधम ।् ् ९-१६॥ मोऽहमहमेवामहमिरहं तम ॥

िपताहम जगतो माता धाता िपतामहः । वे ं पिवऽमोार ऋाम यजरेु व च ॥ ९-१७॥

ु ।् गितभता ूभःु साी िनवासः शरणं सत ् ९-१८॥ ूभवः ूलयः ानं िनधानं बीजमयम ॥

ु जािम च । तपाहमहं वष िनगृाृ ु सदसाहमजनु ॥ ९-१९॥ अमृत ं च ैव मृ

ु अथ नवमोऽायः । राजिवाराजगयोगः ऽैिवा मां सोमपाः पूतपापा य ैिरा गितं ूाथ ये । ु ते पयमासा सरेु लोक् ९-२०॥ मि िदाििव देवभोगान ॥ ु गलोकं िवशालं ते तं भा ु म लोकं िवशि । ीणे पये ु एवं ऽयीधममनूपा गतागतं कामकामा लभे ॥ ९-२१॥

अनाियो मां ये जनाः पयपु ासते । ् ९-२२॥ ु ानां योगेम ं वहाहम ॥ तेषां िनािभय

येऽदेवता भा यजे ौयािताः । ् ९-२३॥  म॥ तेऽिप मामेव कौेय यजिविधपूवक अहं िह सवयानां भोा च ूभरेु व च । न त ु मामिभजानि तेनातवि ते ॥ ९-२४॥

याि देवोता देवाितॄाि िपतृोताः । ् ९-२५॥ े ा याि मािजनोऽिप माम ॥ भूतािन याि भूत

ु फलं तोयं यो मे भा ूयित । पऽं पं तदहं भपु तमािम ूयतानः ॥ ९-२६॥

ु यरोिष यदािस यहोिष ददािस यत ।् ् ९-२७॥ ु यपिस कौेय त मदप णम ॥

े ं मोसे कमबन ैः । शभु ाशभु फलैरव ु ु ो मामपु ैिस ॥ ९-२८॥ संासयोगयाा िवम

समोऽहं सवभतू षे ु न मे ेोऽि न िूयः । ् ९-२९॥ ये भजि त ु मां भा मिय ते तेष ु चाहम ॥ अिप चेु राचारो भजते मामनभाक ् । साधरेु व स मः सविसतो िह सः ॥ ९-३०॥ िूं भवित धमाा शािं िनगित । कौेय ूितजानीिह न मे भः ूणँयित ॥ ९-३१॥

मां िह पाथ  पािौ येऽिप ःु पापयोनयः । ् ९-३२॥ ियो वैँयाथा शूिाेऽिप याि परां गितम ॥

ु णाः पया ु भा राजष यथा । िकं पनॄा

29

॥ ौीमगवीता ॥

30 ् ९-३३॥ ु लोकिममं ूा भज माम ॥ अिनमसखं

मना भव मो माजी मां नमु । ु वै माानं मरायणः ॥ ९-३४॥ मामेव ै िस य

ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे ु राजिवाराजगयोगो नाम नवमोऽायः ॥ ९॥

अथ दशमोऽायः । िवभूितयोगः

ु ौीभगवानवाच ।

भूय एव महाबाहो ण ु मे परमं वचः । येऽहं ूीयमाणाय वािम िहतकाया ॥ १०-१॥ ु न मे िवः सरगणाः ूभवं न महष यः । अहमािदिह देवानां महषणां च सवशः ॥ १०-२॥

यो मामजमनािदं च वेि लोकमहेरम ।् ु ते ॥ १०-३॥ असूढः स मष ु सवपाप ैः ूम

ु बिा नमसोहः मा सं दमः शमः । ु ःखं भवोऽभावो भयं चाभयमेव च ॥ १०-४॥ सखं

अिहंसा समता तिु पो दानं यशोऽयशः । भवि भावा भूतानां म एव पृथिवधाः ॥ १०-५॥

महष यः स पूव चारो मनवथा । मावा मानसा जाता येषां लोक इमाः ूजाः ॥ १०-६॥

एतां िवभूितं योगं च मम यो वेि ततः । ु ते नाऽ संशयः ॥ १०-७॥ सोऽिवकेन योगेन य

अहं सव ूभवो मः सव ूवतत े । ु भावसमिताः ॥ १०-८॥ इित मा भजे मां बधा

मिा मतूाणा बोधयः पररम ।् ु ि च रमि च ॥ १०-९॥ कथय मां िनं त

ु ानां भजतां ूीितपूवक  म ।् तेषां सततय ु ददािम बियोगं तं येन मामपु याि ते ॥ १०-१०॥

अथ दशमोऽायः । िवभूितयोगः ु महमानजं तमः । तेषामेवानकाथ नाशयााभावो ानदीपेन भाता ॥ १०-११॥ अजनु उवाच ।

परं ॄ परं धाम पिवऽं परमं भवान ।् ् १०-१२॥ ु शातं िदमािददेवमजं िवभमु ॥ पषं

आामृषयः सव देविष नारदथा । अिसतो देवलो ासः यं च ैव ॄवीिष मे ॥ १०-१३॥

सवमते तं मे यां वदिस के शव । न िह ते भगविं िवदवा न दानवाः ॥ १०-१४॥ ु यमेवानाानं वे ं पषोम । े भूतभावन भूतश देवदेव जगते ॥ १०-१५॥

े िदा ािवभूतयः । वुमहशेषण यािभिवभिू तिभलकािनमां ं ा ितिस ॥ १०-१६॥ कथं िवामहं योिगंां सदा पिरिचयन ।् के ष ु के ष ु च भावेष ु िचोऽिस भगवया ॥ १०-१७॥

िवरेणानो योगं िवभूितं च जनादन । ् १०-१८॥ भूयः कथय तृििह वतो नाि मेऽमृतम ॥ ु ौीभगवानवाच ।

ह ते कथियािम िदा ािवभूतयः । ूाधातः कुौे नाो िवर मे ॥ १०-१९॥ ु श सवभतू ाशयितः । अहमाा गडाके अहमािद मं च भूतानाम एव च ॥ १०-२०॥

ु ितषां रिवरंशमु ान ।् आिदानामहं िव मरीिचमतामि नऽाणामहं शशी ॥ १०-२१॥

वेदानां सामवेदोऽि देवानामि वासवः । इियाणां मनाि भूतानामि चेतना ॥ १०-२२॥

िाणां शराि िवेशो यरसाम ।् ् १०-२३॥ वसूनां पावकाि मेः िशखिरणामहम ॥

ु ु ं मां िवि पाथ  बृहितम ।् परोधसां च म सेनानीनामहं ः सरसामि सागरः ॥ १०-२४॥

31

॥ ौीमगवीता ॥

32

ु िगरामेकमरम ।् महषणां भृगरहं यानां जपयोऽि ावराणां िहमालयः ॥ १०-२५॥

ृ ाणां देवषणां च नारदः । अः सवव गवाणां िचऽरथः िसानां किपलो मिु नः ॥ १०-२६॥

उ ैःौवसमानां िवि माममृतोवम ।् ् १०-२७॥ ऐरावतं गजेाणां नराणां च नरािधपम ॥

ु ्। आयधु ानामहं वळं धेननू ामि कामधक ु ॥ १०-२८॥ ूजनाि कप ः सपाणामि वासिकः

अनाि नागानां वणो यादसामहम ।् ् १०-२९॥ िपतॄणामयमा चाि यमः संयमतामहम ॥

ूादाि दैानां कालः कलयतामहम ।् ् १०-३०॥ े ोऽहं वैनतेय पिणाम ॥ मृगाणां च मृग

पवनः पवतामि रामः शभृतामहम ।् झषाणां मकराि ॐोतसामि जावी ॥ १०-३१॥

सगाणामािदर मं च ैवाहमजनु । ् १०-३२॥ अािवा िवानां वादः ूवदतामहम ॥ अराणामकारोऽि ः सामािसक च । ु ः ॥ १०-३३॥ अहमेवायः कालो धाताहं िवतोमख

ु व भिवताम ।् मृःु सवहराहम कीितः ौीवा नारीणां ृितमधा धृितः मा ॥ १०-३४॥ बृहाम तथा साां गायऽी छसामहम ।् ु ू ां कुसमाकरः मासानां मागशीषऽहमृतन ॥ १०-३५॥

ूत ं छलयतामि तेजेजिनामहम ।् ् १०-३६॥ जयोऽि वसायोऽि सं सवतामहम ॥

वृीनां वासदेु वोऽि पाडवानां धनयः । ु ना किवः ॥ १०-३७॥ मनु ीनामहं ासः कवीनामश

दडो दमयतामि नीितरि िजगीषताम ।् ् १०-३८॥ ु मौनं च ैवाि गानां ानं ानवतामहम ॥ यािप सवभतू ानां बीजं तदहमजनु ।

अथ ैकादशोऽायः । िवपदशनयोगः ् १०-३९॥ न तदि िवना याया भूत ं चराचरम ॥

नाोऽि मम िदानां िवभूतीनां परप । े तः ूोो िवभूतिे वरो मया ॥ १०-४०॥ एष तूश

यिभूितमं ौीमिजतमेव वा । ् १०-४१॥ तदेवावग ं मम तेजऽशसवम ॥

अथवा बन ैतेन िकं ातेन तवाजनु । ् १०-४२॥ िवाहिमदं कृ मेकांशने ितो जगत ॥

ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे िवभूितयोगो नाम दशमोऽायः ॥ १०॥

अथ ैकादशोऽायः । िवपदशनयोगः अजनु उवाच ।

ु ु मदनमहाय परमं गमासं ितम ।् ययों वचेन मोहोऽयं िवगतो मम ॥ ११-१॥

भवायौ िह भूतानां ौतु ौ िवरशो मया । ् ११-२॥ ः कमलपऽा माहामिप चायम ॥

एवमेतथा माानं परमेर । ु िुिमािम ते पमैरं पषोम ॥ ११-३॥

मसे यिद तं मया िुिमित ूभो । ् ११-४॥ योगेर ततो मे ं दशयाानमयम ॥ ु ौीभगवानवाच ।

पँय मे पाथ  पािण शतशोऽथ सहॐशः । नानािवधािन िदािन नानावणाकृतीिन च ॥ ११-५॥

ु पँयािदासूुिानिनौ मतथा । बपूवािण पँयायािण भारत ॥ ११-६॥

इहैकं जगृ ं पँया सचराचरम ।् ु श याद ् िुिमिस ॥ ११-७॥ मम देहे गडाके

33

॥ ौीमगवीता ॥

34 न त ु मां शसे िुमन ेन ैव चषु ा । ् ११-८॥ िदं ददािम ते चःु पँय मे योगमैरम ॥ सय उवाच ।

ु ा ततो राजहायोगेरो हिरः । एवम ् ११-९॥ दशयामास पाथाय परमं पमैरम ॥

अनेकवनयनमन ेकात ु दशनम ।् ् ११-१०॥ अनेकिदाभरणं िदान ेकोतायधु म ॥

ु पनम ।् िदमाारधरं िदगानले ् ११-११॥ ु म॥ सवायमयं देवमनं िवतोमख

 हॐ भवे ुगपिता । िदिव सूयस यिद भाः सशी सा ाास महानः ॥ ११-१२॥

तऽैकं जगृ ं ूिवभमनेकधा । अपँयेवदेव शरीरे पाडवदा ॥ ११-१३॥ ततः स िवयािवो रोमा धनयः । ूण िशरसा देव ं कृ तािलरभाषत ॥ ११-१४॥ अजनु उवाच ।

पँयािम देवांव देव देहे सवाथा भूतिवशेषसान ।् ॄाणमीशं कमलासन् ११-१५॥ ु  िदान ॥ मृष सवानरगां अनेकबादरवन ेऽं पँयािम ां सवतोऽनपम ।् ु नां न मं न पनवािदं पँयािम िवेर िवप ॥ ११-१६॥

िकरीिटनं गिदनं चिबणं च तेजोरािशं सवतो दीिमम ।् पँयािम ां िन रीं समाद ् ् ११-१७॥ दीानलाक  ुितमूमेयम ॥ मरं परमं वेिदतं म िव परं िनधानम ।् मयः शातधमगोा

अथ ैकादशोऽायः । िवपदशनयोगः ु मतो मे ॥ ११-१८॥ सनातनं पषो

अनािदमामनवीयमनबां शिशसूयन ऽे म ।् पँयािम ां दीताशवं ् ११-१९॥ तेजसा िविमदं तपम ॥

ावापृिथोिरदमरं िह ां य ैके न िदश सवाः । ात ु ं पममु ं तवेदं ् ११-२०॥ लोकऽयं ूिथतं महान ॥

ु अमी िह ां सरसा िवशि के िचीताः ूालयो गृणि । ु महिष िससाः ीा ु ु ु वि ां ितिभः पलािभः ॥ ११-२१॥ िािदा वसवो ये च साा िवेऽिनौ मतोपा । ु गवयासरिससा वीे ां िविता ैव सव ॥ ११-२२॥

पं महे बवनऽे ं महाबाहो बबापादम ।् बदरं बदंाकरालं ् ११-२३॥ ा लोकाः ूिथताथाहम ॥

नभःृश ं दीमन ेकवण ााननं दीिवशालनेऽम ।् ा िह ां ूिथताराा धृितं न िवािम शमं च िवो ॥ ११-२४॥ ु ािन दंाकरालािन च ते मख ैव कालानलसिभािन । िदशो न जान े न लभे च शम े जगिवास ॥ ११-२५॥ ूसीद देवश

ु अमी च ां धृतरा पऽाः सव सहैवाविनपालसैः । ु भीो िोणः सूतपऽथासौ ु ैः ॥ ११-२६॥ सहादीय ैरिप योधम

35

॥ ौीमगवीता ॥

36

वािण ते रमाणा िवशि दंाकरालािन भयानकािन । के िचिला दशनारेष ु सँये चूिणत ैमाैः ॥ ११-२७॥

े ाः यथा नदीनां बहवोऽवु ग ु ा िवि । समिु मेवािभमख तथा तवामी नरलोकवीरा िवशि वायिभिवलि ॥ ११-२८॥

यथा ूदीं लनं पता िवशि नाशाय समृवेगाः । तथ ैव नाशाय िवशि लोकास-् तवािप वािण समृवेगाः ॥ ११-२९॥

लेिलसे मसमानः समाल-् लोकाममादन ैलिः । तेजोिभरापूय  जगममं भासवोमाः ूतपि िवो ॥ ११-३०॥

ु आािह मे को भवानमपो ु नमोऽ ते देववर ूसीद । िवातिु मािम भवमां ् ११-३१॥ न िह ूजानािम तव ूवृिम ॥ ु ौीभगवानवाच ।

कालोऽि लोकयकृ वृो लोकामाहतिु मह ूवृः । ऋतेऽिप ां न भिवि सव येऽविताः ूनीके ष ु योधाः ॥ ११-३२॥ तामिु  यशो लभ ्  ु रां समृम ।् िजा शऽून भ  वे मय ैवैत े िनहताः पूवम ् ११-३३॥ िनिममाऽं भव ससािचन ॥ िोणं च भीं च जयिथं च कण तथाानिप योधवीरान ।्

अथ ैकादशोऽायः । िवपदशनयोगः मया हतां ं जिह मा िथा ् ११-३४॥ ु  जेतािस रणे सपान ॥ य सय उवाच ।

एतुा वचनं के शव कृ तािलवपमानः िकरीटी । नमृ ा भूय एवाह कृ ं सगदं भीतभीतः ूण ॥ ११-३५॥ अजनु उवाच ।

ान े षीके श तव ूकीा ु जगनरते च। रांिस भीतािन िदशो िवि सव नमि च िससाः ॥ ११-३६॥ का ते न नमेरहान ् गरीयसे ॄणोऽािदकऽ । े जगिवास अन देवश ् ११-३७॥ मरं सदसरं यत ॥

ु ु मािददेवः पषः पराणस -् म िव परं िनधानम ।् वेािस वे ं च परं च धाम या ततं िवमनप ॥ ११-३८॥

वाययु म ोऽिवणः शशाः ूजापितं ूिपतामह । नमो नमेऽ ु सहॐकृ ः ु भूयोऽिप नमो नमे ॥ ११-३९॥ पन

ु नमः परादथ पृते नमोऽ ु ते सवत एव सव । अनवीयािमतिवबमं सव समाोिष ततोऽिस सवः ॥ ११-४०॥

सखेित मा ूसभं यं हे कृ  हे यादव हे सखेित । अजानता मिहमानं तवेदं

37

॥ ौीमगवीता ॥

38 मया ूमादाणयेन वािप ॥ ११-४१॥

यावहासाथ मसृ तोऽिस िवहारशासनभोजन ेष ु । एकोऽथवातु तमं ् ११-४२॥ तामये ामहमूमेयम ॥ िपतािस लोक चराचर ु रीयान ।् म पू गग न मोऽिधकः कुतोऽो लोकऽयेऽूितमूभाव ॥ ११-४३॥

ताण ूिणधाय कायं ूसादये ामहमीशमीम ।् ु िपतेव पऽ सखेव सःु ् ११-४४॥ िूयः िूयायाहिस देव सोढम ु ॥

अपूव िषतोऽि ा भयेन च ूिथतं मनो मे । तदेव मे दशय देव पं े जगिवास ॥ ११-४५॥ ूसीद देवश िकरीिटनं गिदनं चबहं इािम ां िुमहं तथ ैव । ु ने तेन ैव पेण चतभु ज सहॐबाहो भव िवमूत  ॥ ११-४६॥ ु ौीभगवानवाच ।

मया ूसेन तवाजनु दे ं पं परं दिशतमायोगात ।् तेजोमयं िवमनमां ् ११-४७॥  ॥ ये देन न पूवम

न वेदयायन ैन  दान ैर-् न च िबयािभन  तपोिभम ैः । एवंपः श अहं नृलोके िु ं देन कुूवीर ॥ ११-४८॥ मा ते था मा च िवमूढभावो ा पं घोरमीमेदम ।्

अथ ादशोऽायः । भियोगः ु पेतभीः ूीतमनाः पनं तदेव मे पिमदं ूपँय ॥ ११-४९॥ सय उवाच ।

इजनु ं वासदेु वथोा कं पं दशयामास भूयः । आासयामास च भीतमेन ं ु सौवपम ु हाा ॥ ११-५०॥ भूा पनः अजनु उवाच ।

ेदं मानषंु पं तव सौं जनादन । ृ ः सचेताः ूकृ ितं गतः ॥ ११-५१॥ इदानीमि संव ु ौीभगवानवाच ।

ु शि मदं पं वानिस यम । सद देवा अ प िनं दशनकािणः ॥ ११-५२॥ नाहं वेदनै  तपसा न दान ेन न चेया । श एवंिवधो िु ं वानिस मां यथा ॥ ११-५३॥ भा नया श अहमेविं वधोऽजनु । ात ं ु िु ं च तेन ूवेु ं च परप ॥ ११-५४॥

ममकृरमो मः सविजतः । िनवरः सवभतू षे ु यः स मामेित पाडव ॥ ११-५५॥

ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे िवपदशनयोगो नामैकादशोऽायः ॥ ११॥

अथ ादशोऽायः । भियोगः

अजनु उवाच ।

ु ा ये भाां पयपु ासते । एवं सततय ये चारमं तेषां के योगिवमाः ॥ १२-१॥ ु ौीभगवानवाच ।

39

॥ ौीमगवीता ॥

40 ु ा उपासते । मावेँय मनो ये मां िनय ु तमा मताः ॥ १२-२॥ ौया परयोपेताः ते मे य ये रमिनदँयमं पयपु ासते । ् १२-३॥ सवऽगमिच कू टमचल ुवम ॥

ु सियेियमामं सवऽ समबयः । ु ते ूावि मामेव सवभतू िहते रताः ॥ १२-४॥ ् े शोऽिधकतरेषामासचेतसाम ॥

अा िह गितःखं देहविरवाते ॥ १२-५॥

ये त ु सवािण कमािण मिय सं मरः । अनेन ैव योगेन मां ाय उपासते ॥ १२-६॥

ु सारसागरात ।् तेषामहं समु ता मृसं ् १२-७॥ भवािम निचरााथ  मावेिशतचेतसाम ॥

ु िनवेशय । मेव मन आध मिय बिं िनविसिस मेव अत ऊ न संशयः ॥ १२-८॥ अथ िचं समाधात ं ु न शोिष मिय िरम ।् अासयोगेन ततो मािमा ं ु धनय ॥ १२-९॥

अासेऽसमथऽिस ममपरमो भव । मदथ मिप कमािण कुवििमवािस ॥ १२-१०॥ अथ ैतदशोऽिस कत ु मोगमािौतः । ् १२-११॥ सवकमफलागं ततः कु यतावान ॥

ौेयो िह ानमासाानाानं िविशते । ् १२-१२॥ ानामफलागागाािरनरम ॥

अेा सवभतू ानां मैऽः कण एव च । ु मी ॥ १२-१३॥ िनममो िनरहारः समःखसखः

ु सततं योगी यताा ढिनयः । सः ु मिप तमनोबिय मः स मे िूयः ॥ १२-१४॥

याोिजते लोको लोकाोिजते च यः । ु ो यः स च मे िूयः ॥ १२-१५॥ हषामष भयोेग ैम अनपेः शिु चद उदासीनो गतथः ।

अथ ऽयोदशोऽायः । ेऽेऽिवभागयोगः सवारपिरागी यो मः स मे िूयः ॥ १२-१६॥

यो न ित न ेि न शोचित न काित । शभु ाशभु पिरागी भिमाः स मे िूयः ॥ १२-१७॥

समः शऽौ च िमऽे च तथा मानापमानयोः । ु शीतोसखःखे ष ु समः सिवविजतः ॥ १२-१८॥

ु ु िनाितमनी ु येन के निचत ।् त सो अिनके तः िरमितभिमाे िूयो नरः ॥ १२-१९॥

ये त ु धामत ृ िमदं यथों पयपु ासते । ौधाना मरमा भाेऽतीव मे िूयाः ॥ १२-२०॥ ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे भियोगो नाम ादशोऽायः ॥ १२॥

अथ ऽयोदशोऽायः । ेऽेऽिवभागयोगः अजनु उवाच ।

ु च ैव ेऽ ं ेऽमेव च । ूकृ ितं पषं एतेिदतिु मािम ानं ेय ं च के शव ॥ १३-१॥ ु ौीभगवानवाच ।

इदं शरीरं कौेय ेऽिमिभधीयते । एतो वेि तं ूाः ेऽ इित तिदः ॥ १३-२॥ ेऽं चािप मां िवि सवऽे षे ु भारत । ेऽेऽयोान ं यानं मतं मम ॥ १३-३॥

तेऽ ं य या यिकािर यत यत ।् स च यो यभाव तमासेन मे ण ु ॥ १३-४॥ ऋिषिभबधा गीतं छोिभिविवध ैः पृथक ् । ॄसूऽपदै ैव हेतमु ििविनित ैः ॥ १३-५॥

ु महाभूताहारो बिरमे वच। इियािण दशैकं च प चेियगोचराः ॥ १३-६॥

41

॥ ौीमगवीता ॥

42 ु ःखं सातेतना धृितः । इा ेषः सखं ् १३-७॥ एतेऽ ं समासेन सिवकारमदु ातम ॥

अमािनमदिमिहंसा ािराजवम ।् आचायपासनं शौचं  ैयमािविनमहः ॥ १३-८॥ इियाथष ु वैरायमनहार एव च । ् १३-९॥ ु ु नम ॥ जमृजराािधःखदोषान दश

ु असिरनिभः पऽदारगृ हािदष ु । िनं च समिचिमािनोपपिष ु ॥ १३-१०॥ मिय चानयोगेन भिरिभचािरणी । िविवदेशसेिवमरितजनसंसिद ॥ १३-११॥

अाानिनं तानाथ दशनम ।् एतानिमित ूोमानं यदतोऽथा ॥ १३-१२॥ ु । ेय ं यवािम याामृतमते अनािदमरं ॄ न सासते ॥ १३-१३॥

ु म ।् सवतः पािणपादं तवतोऽििशरोमख सवतः ौिु तमोके सवमावृ ितित ॥ १३-१४॥

ु सवियगणाभासं सवियिवविजतम ।् ु ु ं गणभोृ असं सवभ ृ ैव िनगण च ॥ १३-१५॥

बिहर भूतानामचरं चरमेव च । ् १३-१६॥ सूादिवेय ं रं चािके च तत ॥

अिवभं च भूतषे ु िवभिमव च ितम ।् भूतभतृ  च तेय ं मिस ु ूभिव ु च ॥ १३-१७॥

ु ते । ोितषामिप तोितमसः परम ् १३-१८॥ ानं ेय ं ानगं िद सव िवितम ॥ इित ेऽ ं तथा ानं ेय ं चों समासतः । म एतिाय मावायोपपते ॥ १३-१९॥

ु च ैव िवनादी उभाविप । ूकृ ितं पषं ् १३-२०॥ ु  ैव िवि ूकृ ितसवान ॥ िवकारां गणां  े हेतःु ूकृ ितते । कायकारणकतृ ु ु पषः सखःखानां भोृ े हेतु ते ॥ १३-२१॥

अथ ऽयोदशोऽायः । ेऽेऽिवभागयोगः ु ु पषः ूकृ ितो िह भेु ूकृ ितजाणान ।् ु कारणं गणसोऽ सदसोिनजस ु ॥ १३-२२॥

ु उपिानमा च भता भोा महेरः । ु ो देहऽे िु षः परः ॥ १३-२३॥ परमाेित चा

ु ैः सह । ु ूकृ ितं च गण य एवं वेि पषं सवथा वतमानोऽिप न स भूयोऽिभजायते ॥ १३-२४॥ ान ेनािन पँयि के िचदाानमाना । अे साेन योगेन कमयोगेन चापरे ॥ १३-२५॥

ु ाे उपासते । अे ेवमजानः ौ तेऽिप चािततरेव मृ ं ु ौिु तपरायणाः ॥ १३-२६॥ यावायते िकिं ावरजमम ।् ेऽेऽसंयोगािि भरतषभ ॥ १३-२७॥

समं सवष ु भूतषे ु ितं परमेरम ।् िवनँयिवनँयं यः पँयित स पँयित ॥ १३-२८॥

समं पँयि सवऽ समवितमीरम ।् ् १३-२९॥ न िहनानाानं ततो याित परां गितम ॥

ूकृ  ैव च कमािण िबयमाणािन सवशः । यः पँयित तथाानमकतारं स पँयित ॥ १३-३०॥

ु यदा भूतपृथावमेकमनपँयित । तत एव च िवारं ॄ सते तदा ॥ १३-३१॥

ु ारमाायमयः । अनािदािगण शरीरोऽिप कौेय न करोित न िलते ॥ १३-३२॥ यथा सवगतं सौादाकाशं नोपिलते । सवऽावितो देहे तथाा नोपिलते ॥ १३-३३॥ यथा ूकाशयेकः कृ ं लोकिममं रिवः । ेऽ ं ेऽी तथा कृ ं ूकाशयित भारत ॥ १३-३४॥

ेऽेऽयोरेवमरं ानचषु ा । ् १३-३५॥ भूतूकृ ितमों च ये िवयाि ते परम ॥

ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे

43

॥ ौीमगवीता ॥

44 ेऽेऽिवभागयोगो नाम ऽयोदशोऽायः ॥ १३॥

ु  ोऽायः । गणऽयिवभागयोगः अथ चतदु श ु ौीभगवानवाच ।

ु मम ।् परं भूयः ूवािम ानानां ानम याा मनु यः सव परां िसििमतो गताः ॥ १४-१॥

इदं ानमपु ािौ मम साध मागताः । सगऽिप नोपजाये ूलये न थि च ॥ १४-२॥

मम योिनमहद ् ॄ तिभ दधाहम ।् सवः सवभतू ानां ततो भवित भारत ॥ १४-३॥

सवयोिनष ु कौेय मूतय ः सवि याः । तासां ॄ महोिनरहं बीजूदः िपता ॥ १४-४॥

ु ूकृ ितसवाः । सं रजम इित गणाः ् १४-५॥ िनबि महाबाहो देहे देिहनमयम ॥ तऽ सं िनमलाकाशकमनामयम ।् ु सखसे न बाित ानसेन चानघ ॥ १४-६॥

ु वम ।् रजो रागाकं िवि तृाससम ् १४-७॥ तिबाित कौेय कमसेन देिहनम ॥

तमानजं िवि मोहनं सवदिे हनाम ।् ूमादालिनिािभिबाित भारत ॥ १४-८॥

ु सयित रजः कमिण भारत । सं सखे ानमावृ त ु तमः ूमादे सयतु ॥ १४-९॥

रजमािभभूय सं भवित भारत । रजः सं तम ैव तमः सं रजथा ॥ १४-१०॥ सवारेष ु देहऽे िकाश उपजायते । ानं यदा तदा िवािवृं सिमतु ॥ १४-११॥

लोभः ूवृिरारः कमणामशमः ृहा । रजेतािन जाये िववृ े भरतष भ ॥ १४-१२॥

अूकाशोऽूवृि ूमादो मोह एव च ।

ु  ोऽायः । गणऽयिवभागयोगः अथ चतदु श तमेतािन जाये िववृ े कुनन ॥ १४-१३॥

यदा से ूवृ े त ु ूलयं याित देहभृत ।् तदोमिवदां लोकानमलाितपते ॥ १४-१४॥

रजिस ूलयं गा कमसिष ु जायते । तथा ूलीनमिस मूढयोिनष ु जायते ॥ १४-१५॥

कमणः सकृु ताः सािकं िनमलं फलम ।् ् १४-१६॥ रजस ु फलं ःखमानं तमसः फलम ॥

साायते ानं रजसो लोभ एव च । ूमादमोहौ तमसो भवतोऽानमेव च ॥ १४-१७॥

ऊ गि सा मे िति राजसाः । ु िा अधो गि तामसाः ॥ १४-१८॥ जघगणवृ

ु ः कतारं यदा िानपँयित ु नां गणे । ु  परं वेि मावं सोऽिधगित ॥ १४-१९॥ गणे ु ते ानती ऽीेही देहसम ु वान ।् गणान ु ु ॥ १४-२०॥ ु ोऽमृतमते जमृजराःख ैिवम अजनु उवाच ।

ु ेतानतीतो भवित ूभो । कै िल ै ीणान ु िकमाचारः कथं च ैतांीणानितवत त े ॥ १४-२१॥ ु ौीभगवानवाच ।

ूकाशं च ूवृिं च मोहमेव च पाडव । न ेि सवृािन न िनवृािन काित ॥ १४-२२॥

ु ैय न िवचाते । उदासीनवदासीनो गण ु गणा वत इेव ं योऽवितित न ेते ॥ १४-२३॥

ु ः समलोाँमकानः । समःखसखः ु ु ॥ १४-२४॥ ु तिूयािूयो धीरिनासं ितः ु ो ु िमऽािरपयोः । मानापमानयो ु सवारपिरागी गणातीतः स उते ॥ १४-२५॥

मां च योऽिभचारेण भियोगेन सेवते । ु स गणामती ैताभूयाय कते ॥ १४-२६॥

45

॥ ौीमगवीता ॥

46

ॄणो िह ूिताहममृताय च । ु शात च धम सख ैकािक च ॥ १४-२७॥

ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे ु  ोऽायः ॥ १४॥ गणऽयिवभागयोगो नाम चतदु श

ु अथ पदशोऽायः । पषोमयोगः ु ौीभगवानवाच ।

ू मधःशाखमं ूारयम ।् ऊमल ् १५-१॥ छांिस य पणािन यं वेद स वेदिवत ॥ अधो ूसृता शाखा ु गणूवृ ा िवषयूवालाः । ु अध मूलानसतािन ु ु कमानबीिन मनलोके ॥ १५-२॥ न पमेह तथोपलते नाो न चािदन  च सिता । ु अमेन ं सिवढमू लं असशेण ढेन िछा ॥ १५-३॥

ततः पदं तिरमािगतं यिता न िनवति भूयः । ु ूपे । तमेव चां पषं ु यतः ूवृिः ूसृता पराणी ॥ १५-४॥

िनमानमोहा िजतसदोषा अािना िविनवृकामाः । ु ाः सखःखसं ु ैिवम  ैर-् ् १५-५॥ गमूढाः पदमयं तत ॥

न तासयते सूय न शशाो न पावकः । या न िनवत े ताम परमं मम ॥ १५-६॥

ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषानीियािण ूकृ ितािन कष ित ॥ १५-७॥

ु अथ पदशोऽायः । पषोमयोगः ु ामतीरः । शरीरं यदवाोित या ् १५-८॥  ािनवाशयात ॥ गृहीैतािन संयाित वायगु  ौोऽं चःु शन ं च रसनं याणमेव च । ु वते ॥ १५-९॥ अिधाय मनायं िवषयानपसे

ु ु उामं ितं वािप भानं वा गणाितम ।् ु िवमूढा नानपँयि पँयि ानचषु ः ॥ १५-१०॥

यतो योिगन ैनं पँयावितम ।् यतोऽकृ ताानो न ैनं पँयचेतसः ॥ १५-११॥

यदािदगतं तेजो जगासयतेऽिखलम ।् ् १५-१२॥ यमिस याौ तेजो िवि मामकम ॥

गामािवँय च भूतािन धारयाहमोजसा । ु पािम चौषधीः सवाः सोमो भूा रसाकः ॥ १५-१३॥ अहं वैानरो भूा ूािणनां देहमािौतः । ् १५-१४॥ ु ः पचां चतिु वधम ॥ ूाणापानसमाय सव चाहं िद सििवो मः ृितानमपोहन । वेद ै सवरहमेव वेो ् १५-१५॥ वेदाकृ ेदिवदेव चाहम ॥

ु लोके रार एव च । ािवमौ पषौ रः सवािण भूतािन कू टोऽर उते ॥ १५-१६॥ ु ु उमः पषः परमाेधातः । यो लोकऽयमािवँय िबभ य ईरः ॥ १५-१७॥

यारमतीतोऽहमरादिप चोमः । ु अतोऽि लोके वेद े च ूिथतः पषोमः ॥ १५-१८॥

ु यो मामेवमसूढो जानाित पषोमम ।् स सविवजित मां सवभावेन भारत ॥ १५-१९॥

ु ु ं मयानघ । इित गतमं शािमदम ु एत ु ा बिमााृ तकृ  भारत ॥ १५-२०॥

ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे

47

॥ ौीमगवीता ॥

48 ु पषोमयोगो नाम पदशोऽायः ॥ १५॥

ु अथ षोडशोऽायः । दैवासरसिभागयोगः ु ौीभगवानवाच ।

अभयं ससंशिु ानयोगविितः । ् १६-१॥ दानं दम य ाायप आजवम ॥

अिहंसा समबोधागः शािरप ैशनु म ।् ् १६-२॥ े लों मादव ं ॑ीरचापलम ॥ दया भूत तेजः मा धृितः शौचमिोहो नाितमािनता । भवि सदं दैवीमिभजात भारत ॥ १६-३॥

दो दपऽिभमान बोधः पामेव च । ् १६-४॥ ु ॥ अानं चािभजात पाथ  सदमासरीम

ु मता । दैवी सिमोाय िनबायासरी ु ः सदं दैवीमिभजातोऽिस पाडव ॥ १६-५॥ मा शच

ौ भूतसग लोके ऽिैव आसरु एव च । दैवो िवरशः ूो आसरंु पाथ  मे ण ु ॥ १६-६॥

ु । ूवृिं च िनवृिं च जना न िवरासराः न शौचं नािप चाचारो न सं तेष ु िवते ॥ १६-७॥ असमूितं ते जगदारनीरम ।् ् १६-८॥ ु म॥ अपररसूत ं िकमामहैतक

ु एतां िमव नाानोऽबयः । ु ूभवमकमा णः याय जगतोऽिहताः ॥ १६-९॥

काममािौ ूरं दमानमदािताः । मोहाहीासाहावत ऽे शिु चोताः ॥ १६-१०॥ ृ

िचामपिरमेयां च ूलयाामपु ािौताः । कामोपभोगपरमा एताविदित िनिताः ॥ १६-११॥

आशापाशशत ैबाः कामबोधपरायणाः । ् १६-१२॥ ईहे कामभोगाथ मायेनाथ सयान ॥

ु अथ षोडशोऽायः । दैवासरसिभागयोगः इदम मया लिममं ूाे मनोरथम ।् ् १६-१३॥ ु नम ॥ इदमीदमिप मे भिवित पनध

असौ मया हतः शऽहु ि ने चापरानिप । ु ॥ १६-१४॥ ईरोऽहमहं भोगी िसोऽहं बलवाखी

आोऽिभजनवानि कोऽोऽि सशो मया । ये दाािम मोिद इानिवमोिहताः ॥ १६-१५॥ अनेकिचिवॅाा मोहजालसमावृताः । ु ौ ॥ १६-१६॥ ूसाः कामभोगेष ु पति नरके ऽशच

आसािवताः ा धनमानमदािताः । ् १६-१७॥  म॥ यजे नामय ैे देनािविधपूवक अहारं बलं दप कामं बोधं च संिौताः । मामापरदेहषे ु ूिषोऽसूयकाः ॥ १६-१८॥

तानहं िषतः बुरांसारेष ु नराधमान ।् ु व योिनष ु ॥ १६-१९॥ िपाजॐमशभु ानासरीे

ु योिनमापा मूढा जिन जिन । आसर ् १६-२०॥ मामूा ैव कौेय ततो याधमां गितम ॥

िऽिवधं नरकेदं ारं नाशनमानः । ् १६-२१॥ कामः बोधथा लोभादेतयं जेत ॥ ु ः कौेय तमोारैििभन रः । एत ैिवम ् १६-२२॥ आचरानः ौेयतो याित परां गितम ॥ ु  ृ वतत े कामकारतः । यः शािविधम ् १६-२३॥ ु न परां गितम ॥ न स िसिमवाोित न सखं ताां ूमाणं ते कायाकायवितौ । ाा शािवधानों कम कतिु महाहिस ॥ १६-२४॥

ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे ु दैवासरसिभागयोगो नाम षोडशोऽायः ॥ १६॥

49

॥ ौीमगवीता ॥

50

अथ सदशोऽायः । ौाऽयिवभागयोगः अजनु उवाच ।

ु  ृ यजे ौयािताः । ये शािविधम तेषां िना त ु का कृ  समाहो रजमः ॥ १७-१॥ ु ौीभगवानवाच ।

िऽिवधा भवित ौा देिहनां सा भावजा । सािकी राजसी च ैव तामसी चेित तां ण ु ॥ १७-२॥

ु सानपा सव ौा भवित भारत । ु यो यः स एव सः ॥ १७-३॥ ौामयोऽयं पषो यजे सािका देवारांिस राजसाः । ूेताूतगणांाे यजे तामसा जनाः ॥ १७-४॥ अशािविहतं घोरं ते ये तपो जनाः । ु ाः कामरागबलािताः ॥ १७-५॥ दाहारसंय

कष यः शरीरं भूतमाममचेतसः । ् १७-६॥ ु मां च ैवाःशरीरं तािासरिनयान ॥ आहारिप सव िऽिवधो भवित िूयः । यपथा दानं तेषां भेदिममं ण ु ॥ १७-७॥

ु आयःु सबलारोयसखूीितिववध नाः । राः िधाः िरा ा आहाराः सािकिूयाः ॥ १७-८॥

ु कलवणातीिवदािहनः । आहारा राजसेा ःखशोकामयूदाः ॥ १७-९॥

यातयामं गतरसं पूित पयिु षतं च यत ।् ् १७-१०॥ उिमिप चामे ं भोजनं तामसिूयम ॥

अफलाििभयो िविधो य इते । यमेविे त मनः समाधाय स सािकः ॥ १७-११॥

अिभसाय त ु फलं दाथ मिप च ैव यत ।् ् १७-१२॥ इते भरतौे तं यं िवि राजसम ॥

िविधहीनमसृां महीनमदिणम ।् ौािवरिहतं यं तामसं पिरचते ॥ १७-१३॥ ु देविजगूापू जनं शौचमाजवम ।्

अथ सदशोऽायः । ौाऽयिवभागयोगः ॄचयमिहंसा च शारीरं तप उते ॥ १७-१४॥

अनेु गकरं वां सं िूयिहतं च यत ।् ाायासनं च ैव वायं तप उते ॥ १७-१५॥ मनः ूसादः सौं मौनमािविनमहः । ु ते ॥ १७-१६॥ भावसंशिु िरेतपो मानसम

ौया परया तं तपििवधं नरैः । ु ै ः सािकं पिरचते ॥ १७-१७॥ अफलाकाििभय

सारमानपूजाथ तपो देन च ैव यत ।् ् १७-१८॥ िबयते तिदह ूों राजसं चलमीवु म ॥

मूढमाहेणानो यीडया िबयते तपः । ् १७-१९॥ परोादनाथ वा तामसमदु ातम ॥

ु दातिमित यानं दीयतेऽनपकािरणे । ् १७-२०॥ देश े काले च पाऽे च तानं सािकं ृतम ॥

ु ु । य ु ूपकाराथ फलमिु ँय वा पनः ् १७-२१॥ दीयते च पिरिं तानं राजसं ृतम ॥ अदेशकाले यानमपाऽे दीयते । ् १७-२२॥ असृ तमवातं तामसमदु ातम ॥

ॐतिदित िनदशो ॄणििवधः ृतः । ु ॥ १७-२३॥ ॄाणाेन वेदा या िविहताः परा ु तादोिमदा यदानतपःिबयाः । ् १७-२४॥ ूवत े िवधानोाः सततं ॄवािदनाम ॥

तिदनिभसाय फलं यतपःिबयाः । दानिबया िविवधाः िबये मोकाििभः ॥ १७-२५॥ ु च सिदेतय ु ते । सावे साधभावे ु ते ॥ १७-२६॥ ूशे कमिण तथा सः पाथ  य

ये तपिस दान े च िितः सिदित चोते । कम च ैव तदथयं सिदेवािभधीयते ॥ १७-२७॥

अौया तं दं तपं कृ तं च यत ।् ु असिदते पाथ  न च ते नो इह ॥ १७-२८॥ ॐ तिदित ौीमगवीतासूपिनष ु

51

॥ ौीमगवीता ॥

52 ॄिवायां योगशाे ौीकृ ाजनु संवादे ौाऽयिवभागयोगो नाम सदशोऽायः ॥ १७॥

अथाादशोऽायः । मोसंासयोगः अजनु उवाच ।

संास महाबाहो तिमािम वेिदतमु ।् ाग च षीके श पृथे िशिनषूदन ॥ १८-१॥ ु ौीभगवानवाच ।

काानां कमणां ासं संासं कवयो िवः । सवकमफलागं ूाागं िवचणाः ॥ १८-२॥

ां दोषविदेके कम ूामनीिषणः । यदानतपःकम न ािमित चापरे ॥ १८-३॥

िनयं ण ु मे तऽ ागे भरतसम । ु ागो िह पषाय िऽिवधः सकीिततः ॥ १८-४॥ यदानतपःकम न ां कायमवे तत ।् ् १८-५॥ यो दानं तप ैव पावनािन मनीिषणाम ॥

एतािप त ु कमािण सं ा फलािन च । ् १८-६॥ ु मम ॥ कतानीित मे पाथ  िनितं मतम

िनयत त ु संासः कमणो नोपपते । मोहा पिरागामसः पिरकीिततः ॥ १८-७॥

ःखिमेव यम काये शभयाजेत ।् ् १८-८॥ स कृ ा राजसं ागं न ैव ागफलं लभेत ॥

कायिमेव यम िनयतं िबयतेऽजनु । सं ा फलं च ैव स ागः सािको मतः ॥ १८-९॥

ु न ेकुशलं कम कुशले नानषते । ागी ससमािवो मेधावी िछसंशयः ॥ १८-१०॥ न िह देहभृता शं ं ु कमायशेषतः । य ु कमफलागी स ागीिभधीयते ॥ १८-११॥

अथाादशोऽायः । मोसंासयोगः अिनिमं िमौं च िऽिवधं कमणः फलम ।् ् १८-१२॥ भवािगनां ूे न त ु संािसनां िचत ॥ प ैतािन महाबाहो कारणािन िनबोध मे । ् १८-१३॥ साे कृ ताे ूोािन िसये सवकमणाम ॥

अिधानं तथा कता करणं च पृथिवधम ।् ् १८-१४॥ िविवधा पृथे ा दैव ं च ैवाऽ पमम ॥

शरीरवानोिभयम ूारभते नरः । ां वा िवपरीतं वा प ैते त हेतवः ॥ १८-१५॥

तऽैव ं सित कतारमाानं के वलं त ु यः । ु पँयकृ तबिा स पँयित मितः ॥ १८-१६॥

ु  न िलते । य नाह तो भावो बिय हाऽिप स इमाँोका हि न िनबते ॥ १८-१७॥ ानं ेय ं पिराता िऽिवधा कमचोदना । करणं कम कतित िऽिवधः कमसहः ॥ १८-१८॥

ु दतः । ानं कम च कताच िऽध ैव गणभे ु े ूोते गणसान यथावण ु तािप ॥ १८-१९॥

सवभतू षे ु येन ैकं भावमयमीते । ् १८-२०॥ अिवभं िवभे ष ु तानं िवि सािकम ॥

पृथेन त ु यानं नानाभावाृथिवधान ।् ् १८-२१॥ वेि सवष ु भूतषे ु तानं िवि राजसम ॥

ु म ।् य ु कृ वदेकिाय समहैतक ् १८-२२॥ अताथ वदं च तामसमदु ातम ॥

िनयतं सरिहतमरागेषतः कृ तम ।् ु ते ॥ १८-२३॥ अफलूेनु ा कम यािकम ु । य ु कामेनु ा कम साहारेण वा पनः ् १८-२४॥ िबयते बलायासं तिाजसमदु ातम ॥

ु अनबं यं िहंसामनपे च पौषम ।् ु ते ॥ १८-२५॥ मोहादारते कम यामसम

ु ु सोऽनहंवादी धृाहसमितः म । िव िसिसोिन कारः कता सािक उते ॥ १८-२६॥

53

॥ ौीमगवीता ॥

54 ु ो िहंसाकोऽशिु चः । रागी कमफलूे हष शोकाितः कता राजसः पिरकीिततः ॥ १८-२७॥ ु ः ूाकृ तः ः शठो न ैृ ितकोऽलसः । अय िवषादी दीघसऽू ी च कता तामस उते ॥ १८-२८॥ ु ु भद ं धृत े ैव गणतििवधं बे ण ु । े पृथेन धनय ॥ १८-२९॥ ूोमानमशेषण

ूवृिं च िनवृिं च कायाकाय भयाभये । ु सा पाथ  सािकी ॥ १८-३०॥ बं मों च या वेि बिः यया धममधम च काय चाकायमवे च । ु सा पाथ  राजसी ॥ १८-३१॥ अयथावजानाित बिः

अधम धमिमित या मते तमसावृता । ु सा पाथ  तामसी ॥ १८-३२॥ सवाथािपरीतां बिः

धृा यया धारयते मनःूाणेियिबयाः । योगेनािभचािरया धृितः सा पाथ  सािकी ॥ १८-३३॥ ृ ा धारयतेऽजनु । यया त ु धमकामाथा ूसेन फलाकाी धृितः सा पाथ  राजसी ॥ १८-३४॥

यया ं भयं शोकं िवषादं मदमेव च । ु ित मधा धृितः सा पाथ  तामसी ॥ १८-३५॥ न िवम

ु िदान िऽिवधं ण ु मे भरतष भ । सखं अासािमते यऽ ःखां च िनगित ॥ १८-३६॥

यदमे िवषिमव पिरणामेऽमृतोपमम ।् ् १८-३७॥ ु ं सािकं ूोमाबिूसादजम ु तख ॥

िवषयेियसंयोगादमेऽमृतोपमम ।् ् १८-३८॥ ु ं राजसं ृतम ॥ पिरणामे िवषिमव तख ु ु मोहनमानः । यदमे चानबे च सखं ् १८-३९॥ िनिालूमादों तामसमदु ातम ॥

ु । न तदि पृिथां वा िदिव देवषे ु वा पनः ु ं यदेिभः ाििभगण ु ैः ॥ १८-४०॥ सं ूकृ ितज ैम

ॄाणिऽयिवशां शूिाणां च परप । ु ैः ॥ १८-४१॥ कमािण ूिवभािन भावूभवैगण

अथाादशोऽायः । मोसंासयोगः शमो दमपः शौचं ािराजवमेव च । ् १८-४२॥ ानं िवानमािं ॄकम भावजम ॥

ु े चापलायनम ।् शौय तेजो धृितदा ं य ् १८-४३॥ दानमीरभाव ाऽं कम भावजम ॥

कृ िषगौरवािणं वैँयकम भावजम ।् ् १८-४४॥ पिरचयाकं कम शूिािप भावजम ॥

े े कमयिभरतः संिसिं लभते नरः । कमिनरतः िसिं यथा िवित तण ु ॥ १८-४५॥

यतः ूवृिभूत ानां येन सविमदं ततम ।् कमणा तम िसिं िवित मानवः ॥ १८-४६॥ ु परधमानितात ु ौेयाधम िवगणः ।् ् भाविनयतं कम कुवाोित िकिषम ॥ १८-४७॥ सहजं कम कौेय सदोषमिप न जेत ।् सवारा िह दोषेण धूमने ाििरवावृताः ॥ १८-४८॥

ु सवऽ िजताा िवगतृहः । असबिः न ै िसिं परमां संासेनािधगित ॥ १८-४९॥

िसिं ूाो यथा ॄ तथाोित िनबोध मे । समासेन ैव कौेय िना ान या परा ॥ १८-५०॥

ु ो धृाानं िनय च । ु िवश ु या य बा ु शादीिषयांा रागेषौ द च ॥ १८-५१॥

िविवसेवी लाशी यतवाायमानसः । ानयोगपरो िनं वैरायं समपु ािौतः ॥ १८-५२॥

अहारं बलं दप कामं बोधं पिरमहम ।् ु िनममः शाो ॄभूयाय कते ॥ १८-५३॥ िवम

ॄभूतः ूसाा न शोचित न काित । ् १८-५४॥ समः सवष ु भूतषे ु मिं लभते पराम ॥

भा मामिभजानाित यावााि ततः । ् १८-५५॥ ततो मां ततो ाा िवशते तदनरम ॥

सवकमायिप सदा कुवाणो मपाौयः । ् १८-५६॥ मसादादवाोित शातं पदमयम ॥

55

॥ ौीमगवीता ॥

56 चेतसा सवकमािण मिय सं मरः । ु बियोगम पु ािौ मिः सततं भव ॥ १८-५७॥

मिः सवगािण मसादािरिस । अथ चेमहारा ौोिस िवनिस ॥ १८-५८॥

यदहारमािौ न यो इित मसे । िम ैष वसाये ूकृ ितां िनयोित ॥ १८-५९॥

भावजेन कौेय िनबः ेन कमणा । ् १८-६०॥ कत ु न ेिस योहािरवशोिप तत ॥ ईरः सवभतू ानां ेशऽे जनु ितित । ॅामयवभतू ािन याढािन मायया ॥ १८-६१॥

तमेव शरणं ग सवभावेन भारत । ् १८-६२॥ तसादारां शािं ानं ूािस शातम ॥

ु ुतरं मया । इित ते ानमाातं गा े यथेिस तथा कु ॥ १८-६३॥ िवमृँय ैतदशेषण

ु सवगतमं भूयः ण ु मे परमं वचः । ् १८-६४॥ इोऽिस मे ढिमित ततो वािम ते िहतम ॥ मना भव मो माजी मां नमु । मामेव ै िस सं ते ूितजान े िूयोऽिस मे ॥ १८-६५॥

सवधमािर मामेकं शरणं ोज । ु ः ॥ १८-६६॥ अहं ा सवपापेो मोियािम मा शच इदं ते नातपाय नाभाय कदाचन । ु षू वे वां न च मां योऽसूयित ॥ १८-६७॥ न चाशौ

ु मे िभधाित । य इदं परमं गं भिं मिय परां कृ ा मामेव ै संशयः ॥ १८-६८॥

ु ष ु किे िूयकृ मः । न च ताने ु ॥ १८-६९॥ भिवता न च मे तादः िूयतरो भिव

अेते च य इमं ध संवादमावयोः । ानयेन तेनाहिमः ािमित मे मितः ॥ १८-७०॥

ौावाननसूय णयु ादिप यो नरः । ् १८-७१॥ ु यकम ु ः शभु ाँोकााया ु सोऽिप म णाम ॥



57 किदेतुत ं पाथ  य ैकामेण चेतसा । किदानसोहः ूने धनय ॥ १८-७२॥ अजनु उवाच ।

नो मोहः ृितला सादायातु । ितोऽि गतसेहः किरे वचनं तव ॥ १८-७३॥ सय उवाच ।

इहं वासदेु व पाथ  च महानः । ् १८-७४॥ संवादिमममौौषमत ु ं रोमहष णम ॥

ासूसादाुतवान ेत ुमहं परम ।् ् १८-७५॥ योगं योगेराृ ाााथयतः यम ॥

ृ सं ृ संवादिमममत राजं ु म ।् ु ािम च मु मु ः ॥ १८-७६॥ के शवाजनु योः पयं

ृ सं ृ पमत त सं ु ं हरेः । ु पनः ु ॥ १८-७७॥ िवयो मे महान र् ाजािम च पनः ु रः । यऽ योगेरः कृ ो यऽ पाथ धनध तऽ ौीिवजयो भूितीवु ा नीितमितमम ॥ १८-७८॥ ॐ तिदित ौीमगवीतासूपिनष ु ॄिवायां योगशाे ौीकृ ाजनु संवादे मोसंासयोगो नाम अादशोऽायः ॥ १८॥



ु शााकारं भजगशयनं पनाभं सरेु शम ।् िवाधारं गगनसशं मेघवण शभु ाम ।् लीकां कमलनयनं योिगिभानगम ।् ् वे िव ं ु भवभयहरं सवलोकै कनाथम ॥

॥ ौीमगवीता ॥

58

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit. .. shrImadbhagavadgItA .. was typeset on April 10, 2015 Please send corrections to [email protected]